Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 34

1 bhūya eva mahātejā hanūmān mārutātmajaḥ
abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt
2 vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ
rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam
samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi
3 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam
bhartāram iva saṃprāptā jānakī muditābhavat
4 cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam
babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ
5 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā
parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim
6 vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama
yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam
7 śatayojanavistīrṇaḥ sāgaro makarālayaḥ
vikramaślāghanīyena kramatā goṣpadīkṛtaḥ
8 na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha
yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ
9 arhase ca kapiśreṣṭha mayā samabhibhāṣitum
yady asi preṣitas tena rāmeṇa viditātmanā
10 preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam
parākramam avijñāya matsakāśaṃ viśeṣataḥ
11 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ
lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
12 kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām
mahīṃ dahati kopena yugāntāgnir ivotthitaḥ
13 atha vā śaktimantau tau surāṇām api nigrahe
mamaiva tu na duḥkhānām asti manye viparyayaḥ
14 kac cic ca vyathate rāmaḥ kac cin na paripatyate
uttarāṇi ca kāryāṇi kurute puruṣottamaḥ
15 kac cin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati
kac cin puruṣakāryāṇi kurute nṛpateḥ sutaḥ
16 dvividhaṃ trividhopāyam upāyam api sevate
vijigīṣuḥ suhṛt kac cin mitreṣu ca paraṃtapaḥ
17 kac cin mitrāṇi labhate mitraiś cāpy abhigamyate
kac cit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ
18 kac cid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ
kac cit puruṣakāraṃ ca daivaṃ ca pratipadyate
19 kac cin na vigatasneho vivāsān mayi rāghavaḥ
kac cin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ
20 sukhānām ucito nityam asukhānām anūcitaḥ
duḥkham uttaram āsādya kac cid rāmo na sīdati
21 kausalyāyās tathā kac cit sumitrāyās tathaiva ca
abhīkṣṇaṃ śrūyate kac cit kuśalaṃ bharatasya ca
22 mannimittena mānārhaḥ kac cic chokena rāghavaḥ
kac cin nānyamanā rāmaḥ kac cin māṃ tārayiṣyati
23 kac cid akṣāuhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ
dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte
24 vānarādhipatiḥ śrīmān sugrīvaḥ kac cid eṣyati
matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ
25 kac cic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ
astravic charajālena rākṣasān vidhamiṣyati
26 raudreṇa kac cid astreṇa rāmeṇa nihataṃ raṇe
drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam
27 kac cin na tad dhemasamānavarṇaṃ; tasyānanaṃ padmasamānagandhi
mayā vinā śuṣyati śokadīnaṃ; jalakṣaye padmam ivātapena
28 dharmāpadeśāt tyajataś ca rājyāṃ; māṃ cāpy araṇyaṃ nayataḥ padātim
nāsīd vyathā yasya na bhīr na śokaḥ; kac cit sa dhairyaṃ hṛdaye karoti
29 na cāsya mātā na pitā na cānyaḥ; snehād viśiṣṭo 'sti mayā samo vā
tāvad dhy ahaṃ dūtajijīviṣeyaṃ; yāvat pravṛttiṃ śṛṇuyāṃ priyasya
30 itīva devī vacanaṃ mahārthaṃ; taṃ vānarendraṃ madhurārtham uktvā
śrotuṃ punas tasya vaco 'bhirāmaṃ; rāmārthayuktaṃ virarāma rāmā
31 sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ
śirasy añjalim ādhāya vākyam uttaram abravīt
32 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ
śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
33 camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām
viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam
kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām
34 tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ
sthāsyanti pathi rāmasya sa tān api vadhiṣyati
35 tavādarśanajenārye śokena sa pariplutaḥ
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
36 dardareṇa ca te devi śape mūlaphalena ca
malayena ca vindhyena meruṇā mandareṇa ca
37 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam
mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam
38 kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau
śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani
39 na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate
vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam
40 naiva daṃśān na maśakān na kīṭān na sarīsṛpān
rāghavo 'panayed gatrāt tvadgatenāntarātmanā
41 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ
nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ
42 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ
sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate
43 dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam
bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate
44 sa devi nityaṃ paritapyamānas; tvām eva sītety abhibhāṣamāṇaḥ
dhṛtavrato rājasuto mahātmā; tavaiva lābhāya kṛtaprayatnaḥ
45 sā rāmasaṃkīrtanavītaśokā; rāmasya śokena samānaśokā
śaranmukhenāmbudaśeṣacandrā; niśeva vaidehasutā babhūva


Next: Chapter 35