Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 35

1 sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā
hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ
2 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam
yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ
3 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati
4 vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama
saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān
5 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati
plavamānaḥ pariśrānto hatanauḥ sāgare yathā
6 rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam
laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ
7 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate
ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam
8 vartate daśamo māso dvau tu śeṣau plavaṃgama
rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama
9 vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati
anunītaḥ prayatnena na ca tat kurute matim
10 mama pratipradānaṃ hi rāvaṇasya na rocate
rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam
11 jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape
tayā mamaitad ākhyātaṃ mātrā prahitayā svayam
12 avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ
dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ
13 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat
na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam
14 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ
antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ
15 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā
vikramaś ca prabhāvaś ca santi vānararāghave
16 caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ
janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet
17 na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ
ahaṃ tasyānubhāvajñā śakrasyeva pulomajā
18 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ
śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati
19 iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām
aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ
20 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām
21 atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt
asmād duḥkhād upāroha mama pṛṣṭham anindite
22 tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram
śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām
23 ahaṃ prasravaṇasthāya rāghavāyādya maithili
prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ
24 drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam
vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā
25 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam
puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani
26 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane
yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī
27 kathayantīva candreṇa sūryeṇeva suvarcalā
matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam
28 na hi me saṃprayātasya tvām ito nayato 'ṅgane
anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ
29 yathaivāham iha prāptas tathaivāham asaṃśayam
yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ
30 maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam
harṣavismitasarvāṅgī hanūmantam athābravīt
31 hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi
tad eva khalu te manye kapitvaṃ hariyūthapa
32 kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi
sakāśaṃ mānavendrasya bhartur me plavagarṣabha
33 sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ
cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam
34 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā
tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ
35 iti saṃcintya hanumāṃs tadā plavagasattamaḥ
darśayām āsa vaidehyāḥ svarūpam arimardanaḥ
36 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ
tato vardhitum ārebhe sītāpratyayakāraṇāt
37 merumandārasaṃkāśo babhau dīptānalaprabhaḥ
agrato vyavatasthe ca sītāyā vānararṣabhaḥ
38 hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ
vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt
39 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām
laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me
40 tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā
viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam
41 taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā
padmapatraviśālākṣī mārutasyaurasaṃ sutam
42 tava sattvaṃ balaṃ caiva vijānāmi mahākape
vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam
43 prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati
udadher aprameyasya pāraṃ vānarapuṃgava
44 jānāmi gamane śaktiṃ nayane cāpi te mama
avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ
45 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha
vāyuvegasavegasya vego māṃ mohayet tava
46 aham ākāśam āsaktā upary upari sāgaram
prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ
47 patitā sāgare cāhaṃ timinakrajhaṣākule
bhayeyam āśu vivaśā yādasām annam uttamam
48 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana
kalatravati saṃdehas tvayy api syād asaṃśayam
49 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ
anugaccheyur ādiṣṭā rāvaṇena durātmanā
50 tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ
bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān
51 sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ
kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum
52 yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ
prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama
53 atha rakṣāṃsi bhīmāni mahānti balavanti ca
kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama
54 atha vā yudhyamānasya pateyaṃ vimukhasya te
patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ
55 māṃ vā hareyus tvaddhastād viśaseyur athāpi vā
avyavasthau hi dṛśyete yuddhe jayaparājayau
56 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā
tvatprayatno hariśreṣṭha bhaven niṣphala eva tu
57 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān
rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ
58 atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām
yatra te nābhijānīyur harayo nāpi rāghavaḥ
59 ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ
tvayā hi saha rāmasya mahān āgamane guṇaḥ
60 mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ
bhrātṝṇāṃ ca mahābāho tava rājakulasya ca
61 tau nirāśau madarthe tu śokasaṃtāpakarśitau
saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham
62 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara
nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama
63 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt
anīśā kiṃ kariṣyāmi vināthā vivaśā satī
64 yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ
mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet
65 śrutā hi dṛṣṭāś ca mayā parākramā; mahātmanas tasya raṇāvamardinaḥ
na devagandharvabhujaṃgarākṣasā; bhavanti rāmeṇa samā hi saṃyuge
66 samīkṣya taṃ saṃyati citrakārmukaṃ; mahābalaṃ vāsavatulyavikramam
salakṣmaṇaṃ ko viṣaheta rāghavaṃ; hutāśanaṃ dīptam ivānileritam
67 salakṣmaṇaṃ rāghavam ājimardanaṃ; diśāgajaṃ mattam iva vyavasthitam
saheta ko vānaramukhya saṃyuge; yugāntasūryapratimaṃ śarārciṣam
68 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ; sayūthapaṃ kṣipram ihopapādaya
cirāya rāmaṃ prati śokakarśitāṃ; kuruṣva māṃ vānaramukhya harṣitām


Next: Chapter 36