Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 36

1 tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ
sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ
2 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane
sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca
3 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum
mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam
4 dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite
rāmād anyasya nārhāmi saṃsparśam iti jānaki
5 etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ
kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam
6 śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ
ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ
7 kāraṇair bahubhir devi rāma priyacikīrṣayā
snehapraskannamanasā mayaitat samudīritam
8 laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ
sāmarthyād ātmanaś caiva mayaitat samudāhṛtam
9 icchāmi tvāṃ samānetum adyaiva raghubandhunā
gurusnehena bhaktyā ca nānyathā tad udāhṛtam
10 yadi notsahase yātuṃ mayā sārdham anindite
abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat
11 evam uktā hanumatā sītā surasutopamā
uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram
12 idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam
śailasya citrakūṭasya pāde pūrvottare tadā
13 tāpasāśramavāsinyāḥ prājyamūlaphalodake
tasmin siddhāśrame deśe mandākinyā adūrataḥ
14 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu
vihṛtya salilaklinnā tavāṅke samupāviśam
15 paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ
16 tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat
tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ
17 dārayan sa ca māṃ kākas tatraiva parilīyate
na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ
18 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe
sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham
19 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā
bhakṣya gṛddhena kālena dāritā tvām upāgatā
20 āsīnasya ca te śrāntā punar utsaṅgam āviśam
krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā
21 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī
lakṣitāhaṃ tvayā nātha vāyasena prakopitā
22 āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ
kena te nāganāsoru vikṣataṃ vai stanāntaram
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
23 vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
24 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
25 tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ
vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara
26 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ
sa dīpta iva kālāgnir jajvālābhimukho dvijam
27 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati
anusṛṣṭas tadā kālo jagāma vividhāṃ gatim
trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha
28 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
trīṁl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ
29 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
vadhārham api kākutstha kṛpayā paryapālayaḥ
na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ
30 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān
moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām
31 tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam
32 sa te tadā namaskṛtvā rājñe daśarathāya ca
tvayā vīra visṛṣṭas tu pratipede svam ālayam
33 matkṛte kākamātre 'pi brahmāstraṃ samudīritam
kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate
34 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha
ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ
35 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam
apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam
bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam
36 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api
kimartham astraṃ rakṣaḥsu na yojayasi rāghava
37 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
rāmasya samare vegaṃ śaktāḥ prati samādhitum
38 tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ
kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān
39 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ
40 yadi tau puruṣavyāghrau vāyvindrasamatejasau
surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ
41 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
samarthāv api tau yan māṃ nāvekṣete paraṃtapau
42 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī
taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya
43 srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham
44 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca
anupravrajito rāmaṃ sumitrā yena suprajāḥ
ānukūlyena dharmātmā tyaktvā sukham anuttamam
45 anugacchati kākutsthaṃ bhrātaraṃ pālayan vane
siṃhaskandho mahābāhur manasvī priyadarśanaḥ
46 pitṛvad vartate rāme mātṛvan māṃ samācaran
hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ
47 vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā
rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me
48 mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ
niyukto dhuri yasyāṃ tu tām udvahati vīryavān
49 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat
sa mamārthāya kuśalaṃ vaktavyo vacanān mama
mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ
50 idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te
51 rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā
trātum arhasi vīra tvaṃ pātālād iva kauśikīm
52 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham
pradeyo rāghavāyeti sītā hanumate dadau
53 pratigṛhya tato vīro maṇiratnam anuttamam
aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ
54 maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca
sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ
55 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ
hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ
56 maṇivaram upagṛhya taṃ mahārhaṃ; janakanṛpātmajayā dhṛtaṃ prabhāvāt
girivarapavanāvadhūtamuktaḥ; sukhitamanāḥ pratisaṃkramaṃ prapede


Next: Chapter 37