Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 37

1 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt
abhijñānam abhijñātam etad rāmasya tattvataḥ
2 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati
vīro jananyā mama ca rājño daśarathasya ca
3 sa bhūyas tvaṃ samutsāhe codito harisattama
asmin kāryasamārambhe pracintaya yaduttaram
4 tvam asmin kāryaniryoge pramāṇaṃ harisattama
tasya cintaya yo yatno duḥkhakṣayakaro bhavet
5 sa tatheti pratijñāya mārutir bhīmavikramaḥ
śirasāvandya vaidehīṃ gamanāyopacakrame
6 jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam
bāṣpagadgadayā vācā maithilī vākyam abravīt
7 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān
8 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi
9 jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān
tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi
10 nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ
vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye
11 matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ
parākramavidhiṃ vīro vidhivat saṃvidhāsyati
12 sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ
śirasy añjalim ādhāya vākyam uttaram abravīt
13 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
14 na hi paśyāmi martyeṣu nāmareṣv asureṣu vā
yas tasya vamato bāṇān sthātum utsahate 'grataḥ
15 apy arkam api parjanyam api vaivasvataṃ yamam
sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ
16 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate
tvan nimitto hi rāmasya jayo janakanandini
17 tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam
jānakī bahu mene 'tha vacanaṃ cedam abravīt
18 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat
19 yadi vā manyase vīra vasaikāham ariṃdama
kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
20 mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān
asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet
21 gate hi hariśārdūla punarāgamanāya tu
prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
22 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara
23 ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara
24 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
tāni haryṛkṣasainyāni tau vā naravarātmajau
25 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
śaktiḥ syād vainateyasya tava vā mārutasya vā
26 tad asmin kāryaniryoge vīraivaṃ duratikrame
kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ
27 kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ
28 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge
vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram
29 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
30 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhaved āhava śūrasya tathā tvam upapādaya
31 tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam
niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt
32 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
33 sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ
kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ
34 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
35 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
na ca karmasu sīdanti mahatsv amitatejasaḥ
36 asakṛt tair mahotsahaiḥ sasāgaradharādharā
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
37 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
38 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
39 tad alaṃ paritāpena devi śoko vyapaitu te
ekotpātena te laṅkām eṣyanti hariyūthapāḥ
40 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ
41 tau hi vīrau naravarau sahitau rāmalakṣmaṇau
āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ
42 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ
tvām ādāya varārohe svapuraṃ pratiyāsyati
43 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī
nacirād drakṣyase rāmaṃ prajvajantam ivānilam
44 nihate rākṣasendre ca saputrāmātyabāndhave
tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī
45 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili
rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt
46 evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ
gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt
47 tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam
48 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān
49 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu
nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ
50 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
51 mā rudo devi śokena mā bhūt te manaso 'priyam
śacīva pathyā śakreṇa bhartrā nāthavatī hy asi
52 rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ
agnimārutakalpau tau bhrātarau tava saṃśrayau
53 nāsmiṃś ciraṃ vatsyasi devi deśe; rakṣogaṇair adhyuṣito 'tiraudre
na te cirād āgamanaṃ priyasya; kṣamasva matsaṃgamakālamātram


Next: Chapter 38