Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 38

1 śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ
uvācātmahitaṃ vākyaṃ sītā surasutopamā
2 tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara
ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā
3 yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ
saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi
4 abhijñānaṃ ca rāmasya dattaṃ harigaṇottama
kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm
5 manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ
tvayā pranaṣṭe tilake taṃ kila smartum arhasi
6 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase
vasantīṃ rakṣasāṃ madhye mahendravaruṇopama
7 eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ
etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha
8 eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā
9 asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ
rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham
10 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana
māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja
11 ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi
tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam
12 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
athābravīn mahātejā hanumān mārutātmajaḥ
13 tvacchokavimukho rāmo devi satyena te śape
rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate
14 dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
15 tāv ubhau puruṣavyāghrau rājaputrāv aninditau
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
16 hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam
rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ
17 yat tu rāmo vijānīyād abhijñānam anindite
prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi
18 sābravīd dattam eveha mayābhijñānam uttamam
etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam
śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati
19 sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ
praṇamya śirasā devīṃ gamanāyopacakrame
20 tam utpātakṛtotsāham avekṣya haripuṃgavam
vardhamānaṃ mahāvegam uvāca janakātmajā
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā
21 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
22 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
23 imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
24 sa rājaputryā prativeditārthaḥ; kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ
tad alpaśeṣaṃ prasamīkṣya kāryaṃ; diśaṃ hy udīcīṃ manasā jagāma


Next: Chapter 39