Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 40

1 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca
babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ
2 vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ
rakṣasāṃ ca nimittāni krūrāṇi pratipedire
3 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ
tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim
4 sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ
cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham
5 tatas taṃ girisaṃkāśam atikāyaṃ mahābalam
rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām
6 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ
kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta
7 ācakṣva no viśālākṣi mā bhūt te subhage bhayam
saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam
8 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā
rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ
9 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati
ahir eva aheḥ pādān vijānāti na saṃśayaḥ
10 aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam
vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam
11 vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam
sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum
12 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ
virūpaṃ vānaraṃ bhīmam ākhyatum upacakramuḥ
13 aśokavanikā madhye rājan bhīmavapuḥ kapiḥ
sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ
14 na ca taṃ jānakī sītā hariṃ hariṇalocaṇā
asmābhir bahudhā pṛṣṭā nivedayitum icchati
15 vāsavasya bhaved dūto dūto vaiśravaṇasya vā
preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā
16 tena tvadbhūtarūpeṇa yat tat tava manoharam
nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam
17 na tatra kaś cid uddeśo yas tena na vināśitaḥ
yatra sā jānakī sītā sa tena na vināśitaḥ
18 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate
atha vā kaḥ śramas tasya saiva tenābhirakṣitā
19 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā
pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ
20 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi
sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam
21 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara
kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ
22 rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ
hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ
23 ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
vyādideśa mahātejā nigrahārthaṃ hanūmataḥ
24 teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām
niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ
25 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ
yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ
26 te kapiṃ taṃ samāsādya toraṇastham avasthitam
abhipetur mahāvegāḥ pataṅgā iva pāvakam
27 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ
ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ
28 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ
kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam
29 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ
dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam
30 svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim
citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ
31 sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ
āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam
32 sa taṃ parigham ādāya jaghāna rajanīcarān
33 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ
34 sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ
yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ
35 tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ
nihatān kiṃkarān sarvān rāvaṇāya nyavedayan
36 sa rākṣasānāṃ nihataṃ mahābalaṃ; niśamya rājā parivṛttalocanaḥ
samādideśāpratimaṃ parākrame; prahastaputraṃ samare sudurjayam


Next: Chapter 41