Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 41

1 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ
vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ
tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham
2 iti saṃcintya hanumān manasā darśayan balam
caityaprāsādam āplutya meruśṛṅgam ivonnatam
āruroha hariśreṣṭho hanūmān mārutātmajaḥ
3 saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam
hanūmān prajvalaṁl lakṣmyā pāriyātropamo 'bhavat
4 sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ
dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan
5 tasyāsphoṭitaśabdena mahatā śrotraghātinā
petur vihaṃgā gaganād uccaiś cedam aghoṣayat
6 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
rājā jayati sugrīvo rāghaveṇābhipālitaḥ
7 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ
8 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet
śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ
9 ardayitvā purīṃ laṅkām abhivādya ca maithilīm
samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām
10 evam uktvā vimānasthaś caityasthān haripuṃgavaḥ
nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam
11 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ
gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān
visṛjanto mahākṣayā mārutiṃ paryavārayan
12 āvarta iva gaṅgāyās toyasya vipulo mahān
parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ
13 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ
14 prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam
utpāṭayitvā vegena hanūmān mārutātmajaḥ
tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ
15 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān
antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt
16 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām
balināṃ vānarendrāṇāṃ sugrīvavaśavartinām
17 śataiḥ śatasahasraiś ca koṭībhir ayutair api
āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ
18 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ
yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā


Next: Chapter 42