Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 42

1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī
jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ
2 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ
mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ
3 dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam
visphārayāṇo vegena vajrāśanisamasvanam
4 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ
pradiśaś ca nabhaś caiva sahasā samapūryata
5 rathena kharayuktena tam āgatam udīkṣya saḥ
hanūmān vegasaṃpanno jaharṣa ca nanāda ca
6 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim
jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ
7 ardhacandreṇa vadane śirasy ekena karṇinā
bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram
8 tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham
śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā
9 cukopa bāṇābhihato rākṣasasya mahākapiḥ
tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām
10 tarasā tāṃ samutpāṭya cikṣepa balavad balī
tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ
11 vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ
sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān
12 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam
cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ
13 sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje
urasy ekena bāṇena daśabhis tu stanāntare
14 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ
tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ
15 ativego 'tivegena bhrāmayitvā balotkaṭaḥ
parighaṃ pātayām āsa jambumāler mahorasi
16 tasya caiva śiro nāsti na bāhū na ca jānunī
na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ
17 sa hatas tarasā tena jambumālī mahārathaḥ
papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ
18 jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān
cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ
19 sa roṣasaṃvartitatāmralocanaḥ; prahastaputre nihate mahābale
amātyaputrān ativīryavikramān; samādideśāśu niśācareśvaraḥ


Next: Chapter 43