Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 43

1 tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ
niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ
2 mahābalaparīvārā dhanuṣmanto mahābalāḥ
kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ
3 hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ
toyadasvananirghoṣair vājiyuktair mahārathaiḥ
4 taptakāñcanacitrāṇi cāpāny amitavikramāḥ
visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ
5 jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān
babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ
6 te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ
abhipetur hanūmantaṃ toraṇastham avasthitam
7 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ
vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ
8 avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ
abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ
9 sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ
rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare
10 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate
dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare
11 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm
cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān
12 talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ
muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat
13 pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ
ke cit tasyaiva nādena tatraiva patitā bhuvi
14 tatas teṣv avapanneṣu bhūmau nipatiteṣu ca
tat sainyam agamat sarvaṃ diśo daśabhayārditam
15 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ
bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ
16 sa tān pravṛddhān vinihatya rākṣasān; mahābalaś caṇḍaparākramaḥ kapiḥ
yuyutsur anyaiḥ punar eva rākṣasais; tad eva vīro 'bhijagāma toraṇam


Next: Chapter 44