Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 44

1 hatān mantrisutān buddhvā vānareṇa mahātmanā
rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām
2 sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ
praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān
3 saṃdideśa daśagrīvo vīrān nayaviśāradān
hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi
4 yāta senāgragāḥ sarve mahābalaparigrahāḥ
savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti
5 yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam
karma cāpi samādheyaṃ deśakālavirodhitam
6 na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan
sarvathā tan mahad bhūtaṃ mahābalaparigraham
bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt
7 sanāgayakṣagandharvā devāsuramaharṣayaḥ
yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ
8 tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ
tad eva nātra saṃdehaḥ prasahya parigṛhyatām
9 nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ
dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ
10 vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ
nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ
11 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ
na matir na balotsāho na rūpaparikalpanam
12 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam
prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ
13 kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ
bhavatām agrataḥ sthātuṃ na paryāptā raṇājire
14 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe
ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā
15 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ
samutpetur mahāvegā hutāśasamatejasaḥ
16 rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ
śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ
17 tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim
raśmimantam ivodyantaṃ svatejoraśmimālinam
18 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam
mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam
19 taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ
tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ
20 tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ
śirasty utpalapatrābhā durdhareṇa nipātitāḥ
21 sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ
utpapāta nadan vyomni diśo daśa vinādayan
22 tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ
kirañ śaraśatair naikair abhipede mahābalaḥ
23 sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam
vṛṣṭimantaṃ payodānte payodam iva mārutaḥ
24 ardyamānas tatas tena durdhareṇānilātmajaḥ
cakāra ninadaṃ bhūyo vyavardhata ca vegavān
25 sa dūraṃ sahasotpatya durdharasya rathe hariḥ
nipapāta mahāvego vidyudrāśir girāv iva
26 tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram
vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ
27 taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi
saṃjātaroṣau durdharṣāv utpetatur ariṃdamau
28 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare
mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ
29 tayor vegavator vegaṃ vinihatya mahābalaḥ
nipapāta punar bhūmau suparṇasamavikramaḥ
30 sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ
tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ
31 tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā
abhipede mahāvegaḥ prasahya praghaso harim
32 bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān
ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau
33 paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat
bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam
34 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ
abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ
35 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam
jaghāna hanumān vīro rākṣasau kapikuñjaraḥ
36 tatas teṣv avasanneṣu senāpatiṣu pañcasu
balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ
37 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān
sa kapir nāśayām āsa sahasrākṣa ivāsurān
38 hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ
hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ
39 tataḥ kapis tān dhvajinīpatīn raṇe; nihatya vīrān sabalān savāhanān
tad eva vīraḥ parigṛhya toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye


Next: Chapter 45