Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 45

1 senāpatīn pañca sa tu pramāpitān; hanūmatā sānucarān savāhanān
samīkṣya rājā samaroddhatonmukhaṃ; kumāram akṣaṃ prasamaikṣatākṣatam
2 sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ; pratāpavān kāñcanacitrakārmukaḥ
samutpapātātha sadasy udīrito; dvijātimukhyair haviṣeva pāvakaḥ
3 tato mahad bāladivākaraprabhaṃ; prataptajāmbūnadajālasaṃtatam
rathāṃ samāsthāya yayau sa vīryavān; mahāhariṃ taṃ prati nairṛtarṣabhaḥ
4 tatas tapaḥsaṃgrahasaṃcayārjitaṃ; prataptajāmbūnadajālaśobhitam
patākinaṃ ratnavibhūṣitadhvajaṃ; manojavāṣṭāśvavaraiḥ suyojitam
5 surāsurādhṛṣyam asaṃgacāriṇaṃ; raviprabhaṃ vyomacaraṃ samāhitam
satūṇam aṣṭāsinibaddhabandhuraṃ; yathākramāveśitaśaktitomaram
6 virājamānaṃ pratipūrṇavastunā; sahemadāmnā śaśisūryavarvasā
divākarābhaṃ ratham āsthitas tataḥ; sa nirjagāmāmaratulyavikramaḥ
7 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ; turaṃgamataṅgamahārathasvanaiḥ
balaiḥ sametaiḥ sa hi toraṇasthitaṃ; samartham āsīnam upāgamat kapim
8 sa taṃ samāsādya hariṃ harīkṣaṇo; yugāntakālāgnim iva prajākṣaye
avasthitaṃ vismitajātasaṃbhramaḥ; samaikṣatākṣo bahumānacakṣuṣā
9 sa tasya vegaṃ ca kaper mahātmanaḥ; parākramaṃ cāriṣu pārhtivātmajaḥ
vicārayan khaṃ ca balaṃ mahābalo; himakṣaye sūrya ivābhivardhate
10 sa jātamanyuḥ prasamīkṣya vikramaṃ; sthiraḥ sthitaḥ saṃyati durnivāraṇam
samāhitātmā hanumantam āhave; pracodayām āsa śarais tribhiḥ śitaiḥ
11 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ; jitaśramaṃ śatruparājayor jitam
avaikṣatākṣaḥ samudīrṇamānasaḥ; sabāṇapāṇiḥ pragṛhītakārmukaḥ
12 sa hemaniṣkāṅgadacārukuṇḍalaḥ; samāsasādāśu parākramaḥ kapim
tayor babhūvāpratimaḥ samāgamaḥ; surāsurāṇām api saṃbhramapradaḥ
13 rarāsa bhūmir na tatāpa bhānumān; vavau na vāyuḥ pracacāla cācalaḥ
kapeḥ kumārasya ca vīkṣya saṃyugaṃ; nanāda ca dyaur udadhiś ca cukṣubhe
14 tataḥ sa vīraḥ sumukhān patatriṇaḥ; suvarṇapuṅkhān saviṣān ivoragān
samādhisaṃyogavimokṣatattvavic; charān atha trīn kapimūrdhny apātayat
15 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ; kṣarann asṛgdigdhavivṛttalocanaḥ
navoditādityanibhaḥ śarāṃśumān; vyarājatāditya ivāṃśumālikaḥ
16 tataḥ sa piṅgādhipamantrisattamaḥ; samīkṣya taṃ rājavarātmajaṃ raṇe
udagracitrāyudhacitrakārmukaṃ; jaharṣa cāpūryata cāhavonmukhaḥ
17 sa mandarāgrastha ivāṃśumālī; vivṛddhakopo balavīryasaṃyutaḥ
kumāram akṣaṃ sabalaṃ savāhanaṃ; dadāha netrāgnimarīcibhis tadā
18 tataḥ sa bāṇāsanaśakrakārmukaḥ; śarapravarṣo yudhi rākṣasāmbudaḥ
śarān mumocāśu harīśvarācale; balāhako vṛṣṭim ivācalottame
19 tataḥ kapis taṃ raṇacaṇḍavikramaṃ; vivṛddhatejobalavīryasāyakam
kumāram akṣaṃ prasamīkṣya saṃyuge; nanāda harṣād ghanatulyavikramaḥ
20 sa bālabhāvād yudhi vīryadarpitaḥ; pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ
samāsasādāpratimaṃ raṇe kapiṃ; gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ
21 sa tena bāṇaiḥ prasabhaṃ nipātitaiś; cakāra nādaṃ ghananādaniḥsvanaḥ
samutpapātāśu nabhaḥ sa mārutir; bhujoruvikṣepaṇa ghoradarśanaḥ
22 samutpatantaṃ samabhidravad balī; sa rākṣasānāṃ pravaraḥ pratāpavān
rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ; payodharaḥ śailam ivāśmavṛṣṭibhiḥ
23 sa tāñ śarāṃs tasya vimokṣayan kapiś; cacāra vīraḥ pathi vāyusevite
śarāntare mārutavad viniṣpatan; manojavaḥ saṃyati caṇḍavikramaḥ
24 tam āttabāṇāsanam āhavonmukhaṃ; kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ
avaikṣatākṣaṃ bahumānacakṣuṣā; jagāma cintāṃ ca sa mārutātmajaḥ
25 tataḥ śarair bhinnabhujāntaraḥ kapiḥ; kumāravaryeṇa mahātmanā nadan
mahābhujaḥ karmaviśeṣatattvavid; vicintayām āsa raṇe parākramam
26 abālavad bāladivākaraprabhaḥ; karoty ayaṃ karma mahan mahābalaḥ
na cāsya sarvāhavakarmaśobhinaḥ; pramāpaṇe me matir atra jāyate
27 ayaṃ mahātmā ca mahāṃś ca vīryataḥ; samāhitaś cātisahaś ca saṃyuge
asaṃśayaṃ karmaguṇodayād ayaṃ; sanāgayakṣair munibhiś ca pūjitaḥ
28 parākramotsāhavivṛddhamānasaḥ; samīkṣate māṃ pramukhāgataḥ sthitaḥ
parākramo hy asya manāṃsi kampayet; surāsurāṇām api śīghrakāriṇaḥ
29 na khalv ayaṃ nābhibhaved upekṣitaḥ; parākramo hy asya raṇe vivardhate
pramāpaṇaṃ tv eva mamāsya rocate; na vardhamāno 'gnir upekṣituṃ kṣamaḥ
30 iti pravegaṃ tu parasya tarkayan; svakarmayogaṃ ca vidhāya vīryavān
cakāra vegaṃ tu mahābalas tadā; matiṃ ca cakre 'sya vadhe mahākapiḥ
31 sa tasya tān aṣṭahayān mahājavān; samāhitān bhārasahān vivartane
jaghāna vīraḥ pathi vāyusevite; talaprahālaiḥ pavanātmajaḥ kapiḥ
32 tatas talenābhihato mahārathaḥ; sa tasya piṅgādhipamantrinirjitaḥ
sa bhagnanīḍaḥ parimuktakūbaraḥ; papāta bhūmau hatavājir ambarāt
33 sa taṃ parityajya mahāratho rathaṃ; sakārmukaḥ khaḍgadharaḥ kham utpatat
tapo'bhiyogād ṛṣir ugravīryavān; vihāya dehaṃ marutām ivālayam
34 tataḥ kapis taṃ vicarantam ambare; patatrirājānilasiddhasevite
sametya taṃ mārutavegavikramaḥ; krameṇa jagrāha ca pādayor dṛḍham
35 sa taṃ samāvidhya sahasraśaḥ kapir; mahoragaṃ gṛhya ivāṇḍajeśvaraḥ
mumoca vegāt pitṛtulyavikramo; mahītale saṃyati vānarottamaḥ
36 sa bhagnabāhūrukaṭīśiro dharaḥ; kṣarann asṛn nirmathitāsthilocanaḥ
sa bhinnasaṃdhiḥ pravikīrṇabandhano; hataḥ kṣitau vāyusutena rākṣasaḥ
37 mahākapir bhūmitale nipīḍya taṃ; cakāra rakṣo'dhipater mahad bhayam
38 maharṣibhiś cakracarair mahāvrataiḥ; sametya bhūtaiś ca sayakṣapannagaiḥ
suraiś ca sendrair bhṛśajātavismayair; hate kumāre sa kapir nirīkṣitaḥ
39 nihatya taṃ vajrasutopamaprabhaṃ; kumāram akṣaṃ kṣatajopamekṣaṇam
tad eva vīro 'bhijagāma toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye


Next: Chapter 46