Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 46

1 tatas tu rakṣo'dhipatir mahātmā; hanūmatākṣe nihate kumāre
manaḥ samādhāya tadendrakalpaṃ; samādideśendrajitaṃ sa roṣāt
2 tvam astravic chastrabhṛtāṃ variṣṭhaḥ; surāsurāṇām api śokadātā
sureṣu sendreṣu ca dṛṣṭakarmā; pitāmahārādhanasaṃcitāstraḥ
3 tavāstrabalam āsādya nāsurā na marudgaṇāḥ
na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ
4 bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ
deśakālavibhāgajñas tvam eva matisattamaḥ
5 na te 'sty aśakyaṃ samareṣu karmaṇā; na te 'sty akāryaṃ matipūrvamantraṇe
na so 'sti kaś cit triṣu saṃgraheṣu vai; na veda yas te 'strabalaṃ balaṃ ca te
6 mamānurūpaṃ tapaso balaṃ ca te; parākramaś cāstrabalaṃ ca saṃyuge
na tvāṃ samāsādya raṇāvamarde; manaḥ śramaṃ gacchati niścitārtham
7 nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ
amātyaputrā vīrāś ca pañca senāgrayāyinaḥ
8 sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ
na tu teṣv eva me sāro yas tvayy ariniṣūdana
9 idaṃ hi dṛṣṭvā matiman mahad balaṃ; kapeḥ prabhāvaṃ ca parākramaṃ ca
tvam ātmanaś cāpi samīkṣya sāraṃ; kuruṣva vegaṃ svabalānurūpam
10 balāvamardas tvayi saṃnikṛṣṭe; yathā gate śāmyati śāntaśatrau
tathā samīkṣyātmabalaṃ paraṃ ca; samārabhasvāstravidāṃ variṣṭha
11 na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham
iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā
12 nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama
avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe
13 tataḥ pitus tad vacanaṃ niśamya; pradakṣiṇaṃ dakṣasutaprabhāvaḥ
cakāra bhartāram adīnasattvo; raṇāya vīraḥ pratipannabuddhiḥ
14 tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ
yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata
15 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ
nirjagāma mahātejāḥ samudra iva parvasu
16 sa pakṣi rājopamatulyavegair; vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ
rathaṃ samāyuktam asaṃgavegaṃ; samārurohendrajid indrakalpaḥ
17 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ
rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat
18 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca
niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat
19 sumahac cāpam ādāya śitaśalyāṃś ca sāyakān
hanūmantam abhipretya jagāma raṇapaṇḍitaḥ
20 tasmiṃs tataḥ saṃyati jātaharṣe; raṇāya nirgacchati bāṇapāṇau
diśaś ca sarvāḥ kaluṣā babhūvur; mṛgāś ca raudrā bahudhā vineduḥ
21 samāgatās tatra tu nāgayakṣā; maharṣayaś cakracarāś ca siddhāḥ
nabhaḥ samāvṛtya ca pakṣisaṃghā; vinedur uccaiḥ paramaprahṛṣṭāḥ
22 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ
vinanāda mahānādaṃ vyavardhata ca vegavān
23 indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ
dhanur visphārayām āsa taḍidūrjitaniḥsvanam
24 tataḥ sametāv atitīkṣṇavegau; mahābalau tau raṇanirviśaṅkau
kapiś ca rakṣo'dhipateś ca putraḥ; surāsurendrāv iva baddhavairau
25 sa tasya vīrasya mahārathasyā; dhanuṣmataḥ saṃyati saṃmatasya
śarapravegaṃ vyahanat pravṛddhaś; cacāra mārge pitur aprameyaḥ
26 tataḥ śarān āyatatīkṣṇaśalyān; supatriṇaḥ kāñcanacitrapuṅkhān
mumoca vīraḥ paravīrahantā; susaṃtatān vajranipātavegān
27 sa tasya tat syandananiḥsvanaṃ ca; mṛdaṅgabherīpaṭahasvanaṃ ca
vikṛṣyamāṇasya ca kārmukasya; niśamya ghoṣaṃ punar utpapāta
28 śarāṇām antareṣv āśu vyavartata mahākapiḥ
haris tasyābhilakṣasya mokṣayaṁl lakṣyasaṃgraham
29 śarāṇām agratas tasya punaḥ samabhivartata
prasārya hastau hanumān utpapātānilātmajaḥ
30 tāv ubhau vegasaṃpannau raṇakarmaviśāradau
sarvabhūtamanogrāhi cakratur yuddham uttamam
31 hanūmato veda na rākṣaso 'ntaraṃ; na mārutis tasya mahātmano 'ntaram
parasparaṃ nirviṣahau babhūvatuḥ; sametya tau devasamānavikramau
32 tatas tu lakṣye sa vihanyamāne; śareṣu mogheṣu ca saṃpatatsu
jagāma cintāṃ mahatīṃ mahātmā; samādhisaṃyogasamāhitātmā
33 tato matiṃ rākṣasarājasūnuś; cakāra tasmin harivīramukhye
avadhyatāṃ tasya kapeḥ samīkṣya; kathaṃ nigacched iti nigrahārtham
34 tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ
saṃdadhe sumahātejās taṃ haripravaraṃ prati
35 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit
nijagrāha mahābāhur mārutātmajam indrajit
36 tena baddhas tato 'streṇa rākṣasena sa vānaraḥ
abhavan nirviceṣṭaś ca papāta ca mahītale
37 tato 'tha buddhvā sa tadāstrabandhaṃ; prabhoḥ prabhāvād vigatālpavegaḥ
pitāmahānugraham ātmanaś ca; vicintayām āsa haripravīraḥ
38 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam
hanūmāṃś cintayām āsa varadānaṃ pitāmahāt
39 na me 'strabandhasya ca śaktir asti; vimokṣaṇe lokaguroḥ prabhāvāt
ity evam evaṃvihito 'strabandho; mayātmayoner anuvartitavyaḥ
40 sa vīryam astrasya kapir vicārya; pitāmahānugraham ātmanaś ca
vimokṣaśaktiṃ paricintayitvā; pitāmahājñām anuvartate sma
41 astreṇāpi hi baddhasya bhayaṃ mama na jāyate
pitāmahamahendrābhyāṃ rakṣitasyānilena ca
42 grahaṇe cāpi rakṣobhir mahan me guṇadarśanam
rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare
43 sa niścitārthaḥ paravīrahantā; samīkṣya karī vinivṛttaceṣṭaḥ
paraiḥ prasahyābhigatair nigṛhya; nanāda tais taiḥ paribhartsyamānaḥ
44 tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam
babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ
45 sa rocayām āsa paraiś ca bandhanaṃ; prasahya vīrair abhinigrahaṃ ca
kautūhalān māṃ yadi rākṣasendro; draṣṭuṃ vyavasyed iti niścitārthaḥ
46 sa baddhas tena valkena vimukto 'streṇa vīryavān
astrabandhaḥ sa cānyaṃ hi na bandham anuvartate
47 athendrajit taṃ drumacīrabandhaṃ; vicārya vīraḥ kapisattamaṃ tam
vimuktam astreṇa jagāma cintām; anyena baddho hy anuvartate 'stram
48 aho mahat karma kṛtaṃ nirarthakaṃ; na rākṣasair mantragatir vimṛṣṭā
punaś ca nāstre vihate 'stram anyat; pravartate saṃśayitāḥ sma sarve
49 astreṇa hanumān mukto nātmānam avabudhyate
kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ
50 hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ
samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ
51 athendrajit taṃ prasamīkṣya muktam; astreṇa baddhaṃ drumacīrasūtraiḥ
vyadarśayat tatra mahābalaṃ taṃ; haripravīraṃ sagaṇāya rājñe
52 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
53 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ
iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ
54 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare
rākṣasās tatra saṃkruddhāḥ parasparam athābruvan
55 atītya mārgaṃ sahasā mahātmā; sa tatra rakṣo'dhipapādamūle
dadarśa rājñaḥ paricāravṛddhān; gṛhaṃ mahāratnavibhūṣitaṃ ca
56 sa dadarśa mahātejā rāvaṇaḥ kapisattamam
rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ
57 rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ
tejobalasamāyuktaṃ tapantam iva bhāskaram
58 sa roṣasaṃvartitatāmradṛṣṭir; daśānanas taṃ kapim anvavekṣya
athopaviṣṭān kulaśīlavṛddhān; samādiśat taṃ prati mantramukhyān
59 yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ; kāryārtham arthasya ca mūlam ādau
nivedayām āsa harīśvarasya; dūtaḥ sakāśād aham āgato 'smi


Next: Chapter 47