Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 47

1 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ
hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata
2 bhājamānaṃ mahārheṇa kāñcanena virājatā
muktājālāvṛtenātha mukuṭena mahādyutim
3 vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ
haimair ābharaṇaiś citrair manaseva prakalpitaiḥ
4 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam
svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ
5 vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ
dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ
6 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ
nānāvyālasamākīrṇaiḥ śikharair iva mandaram
7 nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā
pūrṇacandrābhavaktreṇa sabalākam ivāmbudam
8 bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ
9 mahati sphāṭike citre ratnasaṃyogasaṃskṛte
uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane
10 alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
vālavyajanahastābhir ārāt samupasevitam
11 durdhareṇa prahastena mahāpārśvena rakṣasā
mantribhir mantratattvajñair nikumbhena ca mantriṇā
12 upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ
kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ
13 mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ
anvāsyamānaṃ sacivaiḥ surair iva sureśvaram
14 apaśyad rākṣasapatiṃ hanūmān atitejasaṃ
viṣṭhitaṃ meruśikhare satoyam iva toyadam
15 sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ
vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata
16 bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram
manasā cintayām āsa tejasā tasya mohitaḥ
17 aho rūpam aho dhairyam aho sattvam aho dyutiḥ
aho rākṣasarājasya sarvalakṣaṇayuktatā
18 yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ
syād ayaṃ suralokasya saśakrasyāpi rakṣitā
19 tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ
ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat
20 iti cintāṃ bahuvidhām akaron matimān kapiḥ
dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ


Next: Chapter 48