Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 48

1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam
roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ
2 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam
kālayuktam uvācedaṃ vaco vipulam arthavat
3 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam
vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane
4 rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt
samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape
5 yadi tāvat tvam indreṇa preṣito rāvaṇālayam
tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase
6 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca
cārurūpam idaṃ kṛtvā yamasya varuṇasya ca
7 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā
na hi te vānaraṃ tejo rūpamātraṃ tu vānaram
8 tattvataḥ kathayasvādya tato vānara mokṣyase
anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam
9 atha vā yannimittas te praveśo rāvaṇālaye
10 evam ukto harivaras tadā rakṣogaṇeśvaram
abravīn nāsmi śakrasya yamasya varuṇasya vā
11 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ
jātir eva mama tv eṣā vānaro 'ham ihāgataḥ
12 darśane rākṣasendrasya durlabhe tad idaṃ mayā
vanaṃ rākṣasarājasya darśanārthe vināśitam
13 tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe
14 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api
pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ
15 rājānaṃ draṣṭukāmena mayāstram anuvartitam
vimukto aham astreṇa rākṣasais tv atipīḍitaḥ
16 dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ
śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho


Next: Chapter 49