Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 49

1 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ
vākyam arthavad avyagras tam uvāca daśānanam
2 ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam
rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt
3 bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ
dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam
4 rājā daśaratho nāma rathakuñjaravājimān
piteva bandhur lokasya sureśvarasamadyutiḥ
5 jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ
pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam
6 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ
7 tasya bhāryā vane naṣṭā sītā patim anuvratā
vaidehasya sutā rājño janakasya mahātmanaḥ
8 sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ
ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ
9 tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam
sugrīvasyāpi rāmeṇa harirājyaṃ niveditam
10 tatas tena mṛdhe hatvā rājaputreṇa vālinam
sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ
11 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ
harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ
12 tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca
dikṣu sarvāsu mārgante adhaś copari cāmbare
13 vainateya samāḥ ke cit ke cit tatrānilopamāḥ
asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ
14 ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ
sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam
samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ
15 tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ
paradārān mahāprājña noparoddhuṃ tvam arhasi
16 na hi dharmaviruddheṣu bahv apāyeṣu karmasu
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
17 kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām
śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api
18 na cāpi triṣu lokeṣu rājan vidyeta kaś cana
rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt
19 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca
manyasva naradevāya jānakī pratidīyatām
20 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham
uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ
21 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā
gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm
22 neyaṃ jarayituṃ śakyā sāsurair amarair api
viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā
23 tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ
na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ
24 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati
ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān
25 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ
na rākṣaso na gandharvo na yakṣo na ca pannagaḥ
26 mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ
tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi
27 na tu dharmopasaṃhāram adharmaphalasaṃhitam
tad eva phalam anveti dharmaś cādharmanāśanaḥ
28 prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ
phalam asyāpy adharmasya kṣipram eva prapatsyase
29 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā
rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ
30 kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām
laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ
31 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau
utsādanam amitrāṇāṃ sītā yais tu pradharṣitā
32 apakurvan hi rāmasya sākṣād api puraṃdaraḥ
na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ
33 yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe
kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm
34 tad alaṃ kālapāśena sītā vigraharūpiṇā
svayaṃ skandhāvasaktena kṣamam ātmani cintyatām
35 sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām
dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām
36 sa sauṣṭhavopetam adīnavādinaḥ; kaper niśamyāpratimo 'priyaṃ vacaḥ
daśānanaḥ kopavivṛttalocanaḥ; samādiśat tasya vadhaṃ mahākapeḥ


Next: Chapter 50