Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 50

1 tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ
ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ
2 vadhe tasya samājñapte rāvaṇena durātmanā
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ
3 taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam
viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ
4 niścitārthas tataḥ sāmnāpūjya śatrujidagrajam
uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ
5 rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam
tava cāsadṛśaṃ vīra kaper asya pramāpaṇam
6 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ; kṛtaṃ hy anenāpriyam aprameyam
na dūtavadhyāṃ pravadanti santo; dūtasya dṛṣṭā bahavo hi daṇḍāḥ
7 vairūpyām aṅgeṣu kaśābhighāto; mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ
etān hi dūte pravadanti daṇḍān; vadhas tu dūtasya na naḥ śruto 'pi
8 kathaṃ ca dharmārthavinītabuddhiḥ; parāvarapratyayaniścitārthaḥ
bhavadvidhaḥ kopavaśe hi tiṣṭhet; kopaṃ niyacchanti hi sattvavantaḥ
9 na dharmavāde na ca lokavṛtte; na śāstrabuddhigrahaṇeṣu vāpi
vidyeta kaś cit tava vīratulyas; tvaṃ hy uttamaḥ sarvasurāsurāṇām
10 na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam
teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ
11 sādhur vā yadi vāsādhur parair eṣa samarpitaḥ
bruvan parārthaṃ paravān na dūto vadham arhati
12 api cāsmin hate rājan nānyaṃ paśyāmi khecaram
iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ
13 tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya
bhavān sendreṣu deveṣu yatnam āsthātum arhati
14 asmin vinaṣṭe na hi dūtam anyaṃ; paśyāmi yas tau nararājaputrau
yuddhāya yuddhapriyadurvinītāv; udyojayed dīrghapathāvaruddhau
15 parākramotsāhamanasvināṃ ca; surāsurāṇām api durjayena
tvayā manonandana nairṛtānāṃ; yuddhāyatir nāśayituṃ na yuktā
16 hitāś ca śūrāś ca samāhitāś ca; kuleṣu jātāś ca mahāguṇeṣu
manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ; koṭyagraśaste subhṛtāś ca yodhāḥ
17 tad ekadeśena balasya tāvat; ke cit tavādeśakṛto 'payāntu
tau rājaputrau vinigṛhya mūḍhau; pareṣu te bhāvayituṃ prabhāvam


Next: Chapter 51