Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 51

1 tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ
deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt
2 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā
avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ
3 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam
tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu
4 tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam
samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ
5 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram
lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām
6 tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ
veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ
7 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ
śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ
8 tailena pariṣicyātha te 'gniṃ tatrāvapātayan
9 lāṅgūlena pradīptena rākṣasāṃs tān apātayat
roṣāmarṣaparītātmā bālasūryasamānanaḥ
10 sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ
nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim
11 kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ
chittvā pāśān samutpatya hanyām aham imān punaḥ
12 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi
kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam
13 laṅkā carayitavyā me punar eva bhaved iti
rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ
avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye
14 kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca
pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ
15 tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim
parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram
16 śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ
rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm
17 hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm
athāpaśyad vimānāni vicitrāṇi mahākapiḥ
18 saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān
rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca
19 catvareṣu catuṣkeṣu rājamārge tathaiva ca
ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ
20 dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ
rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam
21 yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
lāṅgūlena pradīptena sa eṣa pariṇīyate
22 śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam
vaidehī śokasaṃtaptā hutāśanam upāgamat
23 maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ
upatasthe viśālākṣī prayatā havyavāhanam
24 yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ
yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ
25 yadi kaś cid anukrośas tasya mayy asti dhīmataḥ
yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ
26 yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām
sa vijānāti dharmātmā śīto bhava hanūmataḥ
27 yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ
asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ
28 tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ
jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ
29 dahyamāne ca lāṅgūle cintayām āsa vānaraḥ
pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ
30 dṛśyate ca mahājvālaḥ karoti ca na me rujam
śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ
31 atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā
rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau
32 yadi tāvat samudrasya mainākasya ca dhīmatha
rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati
33 sītāyāś cānṛśaṃsyena tejasā rāghavasya ca
pituś ca mama sakhyena na māṃ dahati pāvakaḥ
34 bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
utpapātātha vegena nanāda ca mahākapiḥ
35 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam
vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ
36 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān
hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat
37 vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ
vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam
38 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam
rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ
39 sa tān nihatvā raṇacaṇḍavikramaḥ; samīkṣamāṇaḥ punar eva laṅkām
pradīptalāṅgūlakṛtārcimālī; prakāśatāditya ivāṃśumālī


Next: Chapter 52