Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 52

1 vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ
vardhamānasamutsāhaḥ kāryaśeṣam acintayat
2 kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam
yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet
3 vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ
balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam
4 durge vināśite karma bhavet sukhapariśramam
alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ
5 yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ
asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ
6 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ
bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ
7 mumoca hanumān agniṃ kālānalaśikhopamam
8 śvasanena ca saṃyogād ativego mahābalaḥ
kālāgnir iva jajvāla prāvardhata hutāśanaḥ
9 pradīptam agniṃ pavanas teṣu veśmasu cārayat
10 tāni kāñcanajālāni muktāmaṇimayāni ca
bhavanāny avaśīryanta ratnavanti mahānti ca
11 tāni bhagnavimānāni nipetur vasudhātale
bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye
12 vajravidrumavaidūryamuktārajatasaṃhitān
vicitrān bhavanād dhātūn syandamānān dadarśa saḥ
13 nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā
hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati
14 hutāśanajvālasamāvṛtā sā; hatapravīrā parivṛttayodhā
hanūmātaḥ krodhabalābhibhūtā; babhūva śāpopahateva laṅkā
15 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ; samujjvalaj jvālahutāśanāṅkitām
dadarśa laṅkāṃ hanumān mahāmanāḥ; svayambhukopopahatām ivāvanim
16 sa rākṣasāṃs tān subahūṃś ca hatvā; vanaṃ ca bhaṅktvā bahupādapaṃ tat
visṛjya rakṣo bhavaneṣu cāgniṃ; jagāma rāmaṃ manasā mahātmā
17 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ
nirvāpayām āsa tadā samudre harisattamaḥ


Next: Chapter 53