Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 53

1 saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm
avekṣya hānumāṁl laṅkāṃ cintayām āsa vānaraḥ
2 tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata
laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā
3 dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam
nirundhanti mahātmāno dīptam agnim ivāmbhasā
4 yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī
dagdhā tena mayā bhartur hataṃ kāryam ajānatā
5 yad artham ayam ārambhas tat kāryam avasāditam
mayā hi dahatā laṅkāṃ na sītā parirakṣitā
6 īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ
tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ
7 vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate
laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī
8 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt
ihaiva prāṇasaṃnyāso mamāpi hy atirocate
9 kim agnau nipatāmy adya āhosvid vaḍavāmukhe
śarīram āho sattvānāṃ dadmi sāgaravāsinām
10 kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ
tau vā puruṣaśārdūlau kāryasarvasvaghātinā
11 mayā khalu tad evedaṃ roṣadoṣāt pradarśitam
prathitaṃ triṣu lokeṣu kapitam anavasthitam
12 dhig astu rājasaṃ bhāvam anīśam anavasthitam
īśvareṇāpi yad rāgān mayā sītā na rakṣitā
13 vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ
tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati
14 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ
dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum
15 ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam
bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ
16 tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ
roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ
17 iti cintayatas tasya nimittāny upapedire
pūram apy upalabdhāni sākṣāt punar acintayat
18 atha vā cārusarvāṅgī rakṣitā svena tejasā
na naśiṣyati kalyāṇī nāgnir agnau pravartate
19 na hi dharmān manas tasya bhāryām amitatejasaḥ
svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ
20 nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca
yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ
21 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā
rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati
22 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ
na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati
23 tapasā satyavākyena ananyatvāc ca bhartari
api sā nirdahed agniṃ na tām agniḥ pradhakṣyati
24 sa tathā cintayaṃs tatra devyā dharmaparigraham
śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām
25 aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā
agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani
26 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā
jānakī na ca dagdheti vismayo 'dbhuta eva naḥ
27 sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ
ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ
28 tataḥ kapiḥ prāptamanorathārthas; tām akṣatāṃ rājasutāṃ viditvā
pratyakṣatas tāṃ punar eva dṛṣṭvā; pratiprayāṇāya matiṃ cakāra


Next: Chapter 54