Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 54

1 tatas tu śiṃśapāmūle jānakīṃ paryavasthitām
abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām
2 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata
3 kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ
4 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet
5 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhavaty āhavaśūrasya tattvam evopapādaya
6 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
niśamya hanumāṃs tasyā vākyam uttaram abravīt
7 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
8 evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ
gamanāya matiṃ kṛtvā vaidehīm abhyavādayat
9 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ
āruroha giriśreṣṭham ariṣṭam arimardanaḥ
10 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ
sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam
11 latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam
nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam
12 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam
maharṣiyakṣagandharvakiṃnaroragasevitam
13 latāpādapasaṃbādhaṃ siṃhākulitakandaram
vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam
14 tam ārurohātibalaḥ parvataṃ plavagottamaḥ
rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ
15 tena pādatalākrāntā ramyeṣu girisānuṣu
saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ
16 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ
dakṣiṇād uttaraṃ pāraṃ prārthayaṁl lavaṇāmbhasaḥ
17 adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ
dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam
18 sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ
prapede hariśārdūlo dakṣiṇād uttarāṃ diśam
19 sa tadā pīḍitas tena kapinā parvatottamaḥ
rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam
kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ
20 tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ
nipetur bhūtale rugṇāḥ śakrāyudhahatā iva
21 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām
siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve
22 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā
vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt
23 atipramāṇā balino dīptajihvā mahāviṣāḥ
nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ
24 kiṃnaroragagandharvayakṣavidyādharās tathā
pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ
25 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ
savṛkṣaśikharodagrāḥ praviveśa rasātalam
26 daśayojanavistāras triṃśadyojanam ucchritaḥ
dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ


Next: Chapter 55