Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 55

1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham
tiṣyaśravaṇakadambam abhraśaivalaśādvalam
2 punarvasu mahāmīnaṃ lohitāṅgamahāgraham
airāvatamahādvīpaṃ svātīhaṃsaviloḍitam
3 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat
bhujaṃgayakṣagandharvaprabuddhakamalotpalam
4 grasamāna ivākāśaṃ tārādhipam ivālikhan
harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam
5 mārutasyālayaṃ śrīmān kapir vyomacaro mahān
hanūmān meghajālāni vikarṣann iva gacchati
6 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca
haritāruṇavarṇāni mahābhrāṇi cakāśire
7 praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ
pracchannaś ca prakāśaś ca candramā iva lakṣyate
8 nadan nādena mahatā meghasvanamahāsvanaḥ
ājagāma mahātejāḥ punar madhyena sāgaram
9 parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān
jyāmukta iva nārāco mahāvego 'bhyupāgataḥ
10 sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim
mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ
11 niśamya nadato nādaṃ vānarās te samantataḥ
babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ
12 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ
upāmantrya harīn sarvān idaṃ vacanam abravīt
13 sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ
na hy asyākṛtakāryasya nāda evaṃvidho bhavet
14 tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ
niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ
15 te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca
prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ
16 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ
vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ
17 tam abhraghanasaṃkāśam āpatantaṃ mahākapim
dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā
18 tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ
nipapāta mahendrasya śikhare pādapākule
19 tatas te prītamanasaḥ sarve vānarapuṃgavāḥ
hanūmantaṃ mahātmānaṃ parivāryopatasthire
20 parivārya ca te sarve parāṃ prītim upāgatāḥ
prahṛṣṭavadanāḥ sarve tam arogam upāgatam
21 upāyanāni cādāya mūlāni ca phalāni ca
pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam
22 vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā
hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ
23 hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā
kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ
24 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ
dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat
25 niṣasāda ca hastena gṛhītvā vālinaḥ sutam
ramaṇīye vanoddeśe mahendrasya gires tadā
26 hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān
aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā
27 rakṣyamāṇā sughorābhī rākṣasībhir aninditā
ekaveṇīdharā bālā rāmadarśanalālasā
upavāsapariśrāntā malinā jaṭilā kṛśā
28 tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam
niśamya māruteḥ sarve muditā vānarā bhavan
29 kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ
cakruḥ kila kilām anye pratigarjanti cāpare
30 ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ
31 apare tu hanūmantaṃ vānarā vāraṇopamam
āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ
32 uktavākyaṃ hanūmantam aṅgadas tu tadābravīt
sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām
33 sattve vīrye na te kaś cit samo vānaravidyate
yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ
34 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī
diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam
35 tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ
parivārya pramuditā bhejire vipulāḥ śilāḥ
36 śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ
darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca
tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ
37 tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ
upāsyamāno vibudhair divi devapatir yathā
38 hanūmatā kīrtimatā yaśasvinā; tathāṅgadenāṅgadabaddhabāhunā
mudā tadādhyāsitam unnataṃ mahan; mahīdharāgraṃ jvalitaṃ śriyābhavat


Next: Chapter 56