Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 56

1 tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ
hanumatpramukhāḥ prītiṃ harayo jagmur uttamām
2 taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim
jāmbavān kāryavṛttāntam apṛcchad anilātmajam
3 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate
tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ
4 tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape
śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam
5 yaś cārthas tatra vaktavyo gatair asmābhir ātmavān
rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ
6 sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ
namasyañ śirasā devyai sītāyai pratyabhāṣata
7 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ
udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ
8 gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat
kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam
9 sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam
10 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam
kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca
11 prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ
śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā
12 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ
putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva
13 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ
mainākam iti vikhyātaṃ nivasantaṃ mahodadhau
14 pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ
chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ
15 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ
ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ
16 ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā
mārutena tadā vatsa prakṣipto 'smi mahārṇave
17 rāmasya ca mayā sāhye vartitavyam ariṃdama
rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ
18 etac chrutvā mayā tasya mainākasya mahātmanaḥ
kāryam āvedya tu girer uddhataṃ ca mano mama
19 tena cāham anujñāto mainākena mahātmanā
uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ
20 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi
tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram
21 samudramadhye sā devī vacanaṃ mām abhāṣata
mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam
tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me
22 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ
vivarṇavadano bhūtvā vākyaṃ cedam udīrayam
23 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ
24 tasya sītā hṛtā bhāryā rāvaṇena durātmanā
tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
25 kartum arhasi rāmasya sāhyaṃ viṣayavāsini
26 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me
27 evam uktā mayā sā tu surasā kāmarūpiṇī
abravīn nātivarteta kaś cid eṣa varo mama
28 evam uktaḥ surasayā daśayojanam āyataḥ
tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu
29 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā
tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ
30 tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ
abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt
31 abravīt surasā devī svena rūpeṇa māṃ punaḥ
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
32 samānaya ca vaidehīṃ rāghaveṇa mahātmanā
sukhī bhava mahābāho prītāsmi tava vānara
33 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ
tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā
34 chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana
so 'haṃ vigatavegas tu diśo daśa vilokayan
na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ
35 tato me buddhir utpannā kiṃ nāma gamane mama
īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate
36 adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā
tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām
37 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā
avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam
38 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ
bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam
39 bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ
āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam
40 tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe
na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam
41 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt
tasyā hṛdayam ādāya prapatāmi nabhastalam
42 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi
mayā parvatasaṃkāśā nikṛttahṛdayā satī
43 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha
rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā
44 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran
gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam
dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī
45 astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm
praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ
46 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām
rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām
47 tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane
śokasāgaram āsādya na pāram upalakṣaye
48 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam
kāñcanena vikṛṣṭena gṛhopavanam uttamam
49 sa prākāram avaplutya paśyāmi bahupādapam
50 aśokavanikāmadhye śiṃśapāpādapo mahān
tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam
51 adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm
śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām
52 rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām
māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā
53 tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām
tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ
54 tato halahalāśabdaṃ kāñcīnūpuramiśritam
śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane
55 tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam
ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ
56 tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ
taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā
57 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram
saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca
58 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām
avākśirāḥ prapatito bahu manyasva mām iti
59 yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite
dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava
60 etac chrutvā vacas tasya rāvaṇasya durātmanaḥ
uvāca paramakruddhā sītā vacanam uttamam
61 rākṣasādhama rāmasya bhāryām amitatejasaḥ
ikṣvākukulanāthasya snuṣāṃ daśarathasya ca
avācyaṃ vadato jihvā kathaṃ na patitā tava
62 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau
apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā
63 na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase
yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ
64 jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ
jajvāla sahasā kopāc citāstha iva pāvakaḥ
65 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam
maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā
66 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ
varā mandodarī nāma tayā sa pratiṣedhitaḥ
67 uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ
sītayā tava kiṃ kāryaṃ mahendrasamavikrama
mayā saha ramasvādya madviśiṣṭā na jānakī
68 devagandharvakanyābhir yakṣakanyābhir eva ca
sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi
69 tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ
utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ
70 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ
sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ
71 tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī
tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam
72 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ
rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat
73 tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ
parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ
74 tāsu caiva prasuptāsu sītā bhartṛhite ratā
vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā
75 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām
cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ
76 saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ
ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ
77 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām
pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā
78 kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava
kā ca rāmeṇa te prītis tan me śaṃsitum arhasi
79 tasyās tadvacanaṃ śrutvā aham apy abruvaṃ vacaḥ
devi rāmasya bhartus te sahāyo bhīmavikramaḥ
sugrīvo nāma vikrānto vānarendo mahābalaḥ
80 tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam
bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā
81 idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam
aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini
82 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham
rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram
83 etac chrutvā viditvā ca sītā janakanandinī
āha rāvaṇam utsādya rāghavo māṃ nayatv iti
84 praṇamya śirasā devīm aham āryām aninditām
rāghavasya manohlādam abhijñānam ayāciṣam
85 evam uktā varārohā maṇipravaram uttamam
prāyacchat paramodvignā vācā māṃ saṃdideśa ha
86 tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ
pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ
87 uttaraṃ punar evāha niścitya manasā tadā
hanūman mama vṛttāntaṃ vaktum arhasi rāghave
88 yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau
sugrīvasahitau vīrāv upeyātāṃ tathā kuru
89 yady anyathā bhaved etad dvau māsau jīvitaṃ mama
na māṃ drakṣyati kākutstho mriye sāham anāthavat
90 tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata
uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram
91 tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ
yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe
92 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam
pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ
93 māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ
tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire
94 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā
vānareṇa hy avijñāya tava vīryaṃ mahābala
95 durbuddhes tasya rājendra tava vipriyakāriṇaḥ
vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet
96 tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ
rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ
97 teṣām aśītisāhasraṃ śūlamudgarapāṇinām
mayā tasmin vanoddeśe parigheṇa niṣūditam
98 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ
nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire
99 tato me buddhir utpannā caityaprāsādam ākramam
100 tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ
lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā
101 tataḥ prahastasya sutaṃ jambumālinam ādiśat
102 tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam
parigheṇātighoreṇa sūdayāmi sahānugam
103 tac chrutvā rākṣasendras tu mantriputrān mahābalān
padātibalasaṃpannān preṣayām āsa rāvaṇaḥ
parigheṇaiva tān sarvān nayāmi yamasādanam
104 mantriputrān hatāñ śrutvā samare laghuvikramān
pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ
tān ahaṃ saha sainyān vai sarvān evābhyasūdayam
105 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam
bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge
106 taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam
sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān
carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam
107 tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ
tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam
vyādideśa susaṃkruddho balinaṃ yuddhadurmadam
108 tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam
naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam
109 mahatā hi mahābāhuḥ pratyayena mahābalaḥ
preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ
110 brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ
rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ
111 rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan
dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā
112 pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham
tat sarvaṃ ca mayā tatra sītārtham iti jalpitam
113 asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho
mārutasyaurasaḥ putro vānaro hanumān aham
114 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim
so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ
115 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te
rākṣaseśa harīśas tvāṃ vākyam āha samāhitam
dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam
116 vasato ṛṣyamūke me parvate vipuladrume
rāghavo raṇavikrānto mitratvaṃ samupāgataḥ
117 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā
tatra sāhāyyahetor me samayaṃ kartum arhasi
118 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ
cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ
119 tena vālinam utsādya śareṇaikena saṃyuge
vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ
120 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha
tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ
121 kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca
yāvan na harayo vīrā vidhamanti balaṃ tava
122 vānarāṇāṃ prabhavo hi na kena viditaḥ purā
devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ
123 iti vānararājas tvām āhety abhihito mayā
mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva
124 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā
125 tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ
tena rākṣasarājo 'sau yācito mama kāraṇāt
126 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa
dūtena veditavyaṃ ca yathārthaṃ hitavādinā
127 sumahaty aparādhe 'pi dūtasyātulavikramaḥ
virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ
128 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān
rākṣasān etad evādya lāṅgūlaṃ dahyatām iti
129 tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ
veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā
130 rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ
tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ
131 baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ
na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā
132 tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam
aghoṣayan rājamārge nagaradvāram āgatāḥ
133 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ
vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ
134 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam
tatas tan nagaradvāraṃ vegenāplutavān aham
135 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām
dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ
136 dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata
dahatā ca mayā laṅkāṃ daghdā sītā na saṃśayaḥ
137 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām
jānakī na ca dagdheti vismayodantabhāṣiṇām
138 tato me buddhir utpannā śrutvā tām adbhutāṃ giram
punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ
139 rāghavasya prabhāvena bhavatāṃ caiva tejasā
sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam
140 etat sarvaṃ mayā tatra yathāvad upapāditam
atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti


Next: Chapter 57