Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 57

1 etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ
bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram
2 saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ
śīlam āsādya sītāyā mama ca plavanaṃ mahat
3 āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ
tapasā dhārayel lokān kruddhā vā nirdahed api
4 sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ
yasya tāṃ spṛśato gātraṃ tapasā na vināśitam
5 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī
janakasyātmajā kuryād utkrodhakaluṣīkṛtā
6 aśokavanikāmadhye rāvaṇasya durātmanaḥ
adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā
7 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā
meghalekhāparivṛtā candralekheva niṣprabhā
8 acintayantī vaidehī rāvaṇaṃ baladarpitam
pativratā ca suśroṇī avaṣṭabdhā ca jānakī
9 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā
ananyacittā rāme ca paulomīva puraṃdare
10 tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca
śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā
11 sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ
rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane
12 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā
adhaḥśayyā vivarṇāṅgī padminīva himāgame
13 rāvaṇād vinivṛttārthā martavyakṛtaniścayā
kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā
14 tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā
rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
15 niyataḥ samudācāro bhaktir bhartari cottamā
16 yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ
nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati
17 evam āste mahābhāgā sītā śokaparāyaṇā
yad atra pratikartavyaṃ tat sarvam upapādyatām


Next: Chapter 58