Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 58

1 tasya tadvacanaṃ śrutvā vālisūnur abhāṣata
jāmbavatpramukhān sarvān anujñāpya mahākapīn
2 asminn evaṃgate kārye bhavatāṃ ca nivedite
nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau
3 aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam
4 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ
kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ
5 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram
saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi
6 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā
yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge
tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān
7 bhavatām abhyanujñāto vikramo me ruṇaddhi tam
8 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā
devān api raṇe hanyāt kiṃ punas tān niśācarān
9 sāgaro 'py atiyād velāṃ mandaraḥ pracaled api
na jāmbavantaṃ samare kampayed arivāhinī
10 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ
alam eko vināśāya vīro vāyusutaḥ kapiḥ
11 panasasyoruvegena nīlasya ca mahātmanaḥ
mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ
12 sadevāsurayuddheṣu gandharvoragapakṣiṣu
maindasya pratiyoddhāraṃ śaṃsata dvividasya vā
13 aśviputrau mahāvegāv etau plavagasattamau
pitāmahavarotsekāt paramaṃ darpam āsthitau
14 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ
sarvāvadhyatvam atulam anayor dattavān purā
15 varotsekena mattau ca pramathya mahatīṃ camūm
surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau
16 etāv eva hi saṃkruddhau savājirathakuñjarām
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ
17 ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ
samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ
18 dṛṣṭā devī na cānītā iti tatra nivedanam
ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ
19 na hi vaḥ plavate kaś cin nāpi kaś cit parākrame
tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ
20 teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā
kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm
21 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ
uvāca paramaprīto vākyam arthavad arthavit
22 na tāvad eṣā matir akṣamā no; yathā bhavān paśyati rājaputra
yathā tu rāmasya matir niviṣṭā; tathā bhavān paśyatu kāryasiddhim


Next: Chapter 59