Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 59

1 tato jāmbavato vākyam agṛhṇanta vanaukasaḥ
aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ
2 prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ
mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ
3 merumandarasaṃkāśā mattā iva mahāgajāḥ
chādayanta ivākāśaṃ mahākāyā mahābalāḥ
4 sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam
hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ
5 rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ
samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ
6 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ
sarve rāmapratīkāre niścitārthā manasvinaḥ
7 plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ
nandanopamam āsedur vanaṃ drumalatāyutam
8 yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam
adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam
9 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ
10 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ
vānarā vānarendrasya manaḥkāntatamaṃ mahat
11 tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat
kumāram abhyayācanta madhūni madhupiṅgalāḥ
12 tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn
anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe
13 tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ
muditāś ca tatas te ca pranṛtyanti tatas tataḥ
14 gāyanti ke cit praṇamanti ke cin; nṛtyanti ke cit prahasanti ke cit
patanti ke cid vicaranti ke cit; plavanti ke cit pralapanti ke cit
15 parasparaṃ ke cid upāśrayante; parasparaṃ ke cid atibruvante
drumād drumaṃ ke cid abhiplavante; kṣitau nagāgrān nipatanti ke cit
16 mahītalāt ke cid udīrṇavegā; mahādrumāgrāṇy abhisaṃpatante
gāyantam anyaḥ prahasann upaiti; hasantam anyaḥ prahasann upaiti
17 rudantam anyaḥ prarudann upaiti; nudantam anyaḥ praṇudann upaiti
samākulaṃ tat kapisainyam āsīn; madhuprapānotkaṭa sattvaceṣṭam
na cātra kaś cin na babhūva matto; na cātra kaś cin na babhūva tṛpto
18 tato vanaṃ tat paribhakṣyamāṇaṃ; drumāṃś ca vidhvaṃsitapatrapuṣpān
samīkṣya kopād dadhivaktranāmā; nivārayām āsa kapiḥ kapīṃs tān
19 sa taiḥ pravṛddhaiḥ paribhartsyamāno; vanasya goptā harivīravṛddhaḥ
cakāra bhūyo matim ugratejā; vanasya rakṣāṃ prati vānarebhyaḥ
20 uvāca kāṃś cit paruṣāṇi dhṛṣṭam; asaktam anyāṃś ca talair jaghāna
sametya kaiś cit kalahaṃ cakāra; tathaiva sāmnopajagāma kāṃś cit
21 sa tair madāc cāprativārya vegair; balāc ca tenāprativāryamāṇaiḥ
pradharṣitas tyaktabhayaiḥ sametya; prakṛṣyate cāpy anavekṣya doṣam
22 nakhais tudanto daśanair daśantas; talaiś ca pādaiś ca samāpnuvantaḥ
madāt kapiṃ taṃ kapayaḥ samagrā; mahāvanaṃ nirviṣayaṃ ca cakruḥ


Next: Chapter 60