Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 60

1 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ
avyagramanaso yūyaṃ madhu sevata vānarāḥ
2 śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ
pratyuvāca prasannātmā pibantu harayo madhu
3 avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā
akāryam api kartavyaṃ kim aṅga punar īdṛśam
4 andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ
sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan
5 pūjayitvāṅgadaṃ sarve vānarā vānararṣabham
jagmur madhuvanaṃ yatra nadīvega iva drutam
6 te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ
atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm
7 utpatya ca tataḥ sarve vanapālān samāgatāḥ
tāḍayanti sma śataśaḥ saktān madhuvane tadā
8 madhūni droṇamātrāṇi bahubhiḥ parigṛhya te
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare
9 ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ
madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ
10 apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ
atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate
11 unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat
kṣipanty api tathānyonyaṃ skhalanty api tathāpare
12 ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat
harayo madhunā mattāḥ ke cit suptā mahītale
13 ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu
te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ
14 jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ
abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ
15 hanūmatā dattavarair hataṃ madhuvanaṃ balāt
vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ
16 tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ
hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn
17 etāgacchata gacchāmo vānarān atidarpitān
balenāvārayiṣyāmo madhu bhakṣayato vayam
18 śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ
punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ
19 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum
samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ
20 te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ
gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ
21 te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat
tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ
22 vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān
abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ
23 atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ
abhyadhāvanta vegena hanūmatpramukhās tadā
24 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam
āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ
25 madāndhaś a na vedainam āryako 'yaṃ mameti saḥ
athainaṃ niṣpipeṣāśu vegavad vasudhātale
26 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ
mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ
27 sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ
uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān
28 ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ
sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati
29 sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva
amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān
30 iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ
pitṛpaitāmahaṃ divyaṃ devair api durāsadam
31 sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ
ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān
32 vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ
amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati
33 evam uktvā dadhimukho vanapālān mahābalaḥ
jagāma sahasotpatya vanapālaiḥ samanvitaḥ
34 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ
sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ
35 rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca
samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha
36 sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ
harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ
37 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat


Next: Chapter 61