Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 61

1 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ
dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha
2 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama
abhayaṃ te bhaved vīra satyam evābhidhīyatām
3 sa tu viśvāsitas tena sugrīveṇa mahātmanā
utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt
4 naivarkṣarajasā rājan na tvayā nāpi vālinā
vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ
5 ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ
madhūny acintayitvemān bhakṣayanti pibanti ca
6 śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare
nivāryamāṇās te sarve bhruvau vai darśayanti hi
7 ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ
vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ
8 tatas tair bahubhir vīrair vānarair vānararṣabhāḥ
saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ
9 pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ
prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ
10 evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari
kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate
11 evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham
apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā
12 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ
kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt
13 evam uktas tu sugrīvo lakṣmaṇena mahātmanā
lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
14 ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ
aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ
15 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ
16 dṛṣṭā devī na saṃdeho na cānyena hanūmatā
na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ
17 kāryasiddhir hanumati matiś ca haripuṃgava
vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam
18 jāmbavān yatra netā syād aṅgadasya baleśvaraḥ
hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
19 aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila
vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ
20 āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ
dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ
vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ
21 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha
nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ
22 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ
abhigamya yathā sarve pibanti madhu vānarāḥ
23 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha
vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ
24 tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ
śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām
25 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ
śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca
vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata
26 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ
marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām
27 icchāmi śīghraṃ hanumatpradhānān; śākhāmṛgāṃs tān mṛgarājadarpān
draṣṭuṃ kṛtārthān saha rāghavābhyāṃ; śrotuṃ ca sītādhigame prayatnam


Next: Chapter 62