Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 62

1 sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat
2 sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau
vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha
3 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ
nipatya gaganād bhūmau tad vanaṃ praviveśa ha
4 sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān
vimadān uddhatān sarvān mehamānān madhūdakam
5 sa tān upāgamad vīro baddhvā karapuṭāñjalim
uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam
6 saumya roṣo na kartavyo yad ebhir abhivāritaḥ
ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ
7 yuvarājas tvam īśaś ca vanasyāsya mahābala
maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati
8 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ
tathā tvam api sugrīvo nānyas tu harisattama
9 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha
ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām
10 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ
prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam
11 prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ
śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ
12 śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ
abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ
13 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ
tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ
14 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ
kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ
15 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ
tathāsmi kartā kartavye bhavadbhiḥ paravān aham
16 nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api
ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā
17 bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam
prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ
18 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha
aiśvaryamadamatto hi sarvo 'ham iti manyate
19 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit
saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām
20 sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ
sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ
21 tvayā hy anuktair haribhir naiva śakyaṃ padāt padam
kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te
22 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata
bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt
23 utpatantam anūtpetuḥ sarve te hariyūthapāḥ
kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ
24 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ
vinadanto mahānādaṃ ghanā vāteritā yathā
25 aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ
uvāca śokopahataṃ rāmaṃ kamalalocanam
26 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ
nāgantum iha śakyaṃ tair atīte samaye hi naḥ
27 na matsakāśam āgacchet kṛtye hi vinipātite
yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ
28 yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
bhavet tu dīnavadano bhrāntaviplutamānasaḥ
29 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam
na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ
30 kausalyā suprajā rāma samāśvasihi suvrata
dṛṣṭā devī na saṃdeho na cānyena hanūmatā
na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet
31 hanūmati hi siddhiś ca matiś ca matisattama
vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam
32 jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ
hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
33 mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama
34 tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare
hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām
kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva
35 tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ
āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ
36 ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram
37 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ
nipetur harirājasya samīpe rāghavasya ca
38 hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ
niyatām akṣatāṃ devīṃ rāghavāya nyavedayat
39 niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje
lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata
40 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā
bahu mānena mahatā hanūmantam avaikṣata


Next: Chapter 63