Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 64

1 evam ukto hanumatā rāmo daśarathātmajaḥ
taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ
2 taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ
netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt
3 yathaiva dhenuḥ sravati snehād vatsasya vatsalā
tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt
4 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me
vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate
5 ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ
yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā
6 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam
adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ
7 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ
adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye
8 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ
parāsum iva toyena siñcantī vākyavāriṇā
9 itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam
maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā
10 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati
kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām
11 naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā
na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca
12 kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā
bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām
13 śāradas timironmukho nūnaṃ candra ivāmbudaiḥ
āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ
14 kim āha sītā hanumaṃs tattvataḥ kathayasva me
etena khalu jīviṣye bheṣajenāturo yathā
15 madhurā madhurālāpā kim āha mama bhāminī
madvihīnā varārohā hanuman kathayasva me
duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī


Next: Chapter 65