Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 65

1 evam uktas tu hanumān rāghaveṇa mahātmanā
sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave
2 idam uktavatī devī jānakī puruṣarṣabha
pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham
3 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā
vāyasaḥ sahasotpatya virarāda stanāntare
4 paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja
punaś ca kila pakṣī sa devyā janayati vyathām
5 tataḥ punar upāgamya virarāda bhṛśaṃ kila
tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ
6 vāyasena ca tenaiva satataṃ bādhyamānayā
bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa
7 tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare
āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ
8 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
9 nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
10 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
11 tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ
vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara
12 sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ
sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam
13 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati
tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha
14 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
trīṁl lokān saṃparikramya trātāraṃ nādhigacchati
15 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
vadhārham api kākutstha kṛpayā paripālayaḥ
16 mogham astraṃ na śakyaṃ tu kartum ity eva rāghava
tatas tasyākṣikākasya hinasti sma sa dakṣiṇam
17 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca
visṛṣṭas tu tadā kākaḥ pratipede kham ālayam
18 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api
kimartham astraṃ rakṣaḥsu na yojayasi rāghava
19 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum
20 tava vīryavataḥ kac cin mayi yady asti saṃbhramaḥ
kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ
21 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ
22 śaktau tau puruṣavyāghrau vāyvagnisamatejasau
surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ
23 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
samarthau sahitau yan māṃ nāpekṣete paraṃtapau
24 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
punar apy aham āryāṃ tām idaṃ vacanam abruvam
25 tvacchokavimukho rāmo devi satyena te śape
rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate
26 kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
27 tāv ubhau naraśārdūlau rājaputrāv ariṃdamau
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
28 hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam
rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam
29 yat tu rāmo vijānīyād abhijñānam anindite
prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi
30 sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam
muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala
31 pratigṛhya maṇiṃ divyaṃ tava heto raghūttama
śirasā saṃpraṇamyainām aham āgamane tvare
32 gamane ca kṛtotsāham avekṣya varavarṇinī
vivardhamānaṃ ca hi mām uvāca janakātmajā
aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī
33 hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
34 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
35 imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
36 etat tavāryā nṛparājasiṃha; sītā vacaḥ prāha viṣādapūrvam
etac ca buddhvā gaditaṃ mayā tvaṃ; śraddhatsva sītāṃ kuśalāṃ samagrām


Next: Chapter 66