Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 66

1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam
tava snehān naravyāghra sauhāryād anumānya ca
2 evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā
yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave
3 yadi vā manyase vīra vasaikāham ariṃdama
kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
4 mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara
asya śokavipākasya muhūrtaṃ syād vimokṣaṇam
5 gate hi tvayi vikrānte punarāgamanāya vai
prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
6 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm
7 ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ
8 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
tāni haryṛkṣasainyāni tau vā naravarātmajau
9 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane
śaktiḥ syād vainateyasya vāyor vā tava vānagha
10 tad asmin kāryaniyoge vīraivaṃ duratikrame
kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara
11 kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ
12 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave
vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram
13 yathāhaṃ tasya vīrasya vanād upadhinā hṛtā
rakṣasā tad bhayād eva tathā nārhati rāghavaḥ
14 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
15 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhavaty āhavaśūrasya tathā tvam upapādaya
16 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam
17 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
18 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
19 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
na ca karmasu sīdanti mahatsv amitatejasaḥ
20 asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
21 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
22 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
23 tad alaṃ paritāpena devi manyur vyapaitu te
ekotpātena te laṅkām eṣyanti hariyūthapāḥ
24 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ
25 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam
26 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān
27 śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu
nardatāṃ kapimukhyānām acirāc choṣyase svanam
28 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam
abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam
29 tato mayā vāgbhir adīnabhāṣiṇī; śivābhir iṣṭābhir abhiprasāditā
jagāma śāntiṃ mama maithilātmajā; tavāpi śokena tathābhipīḍitā


Next: Chapter 1