Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 1

1 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam
rāmaḥ prītisamāyukto vākyam uttaram abravīt
2 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram
manasāpi yad anyena na śakyaṃ dharaṇītale
3 na hi taṃ paripaśyāmi yas tareta mahārṇavam
anyatra garuṇād vāyor anyatra ca hanūmataḥ
4 devadānavayakṣāṇāṃ gandharvoragarakṣasām
apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām
5 praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet
ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām
yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ
6 bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat
evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca
7 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare
kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam
8 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ
bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam
9 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā
na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ
10 ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ
vaidehyā darśanenādya dharmataḥ parirakṣitāḥ
11 idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati
yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam
12 eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ
mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ
13 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam
sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama
14 kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ
harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ
15 yady apy eṣa tu vṛttānto vaidehyā gadito mama
samudrapāragamane harīṇāṃ kim ivottaram
16 ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ
hanūmantaṃ mahābāhus tato dhyānam upāgamat


Next: Chapter 2