Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 3

1 sugrīvasya vacaḥ śrutvā hetumat paramārthavit
pratijagrāha kākutstho hanūmantam athābravīt
2 tarasā setubandhena sāgarocchoṣaṇena vā
sarvathā susamartho 'smi sāgarasyāsya laṅghane
3 kati durgāṇi durgāyā laṅkāyās tad bravīhi me
jñātum icchāmi tat sarvaṃ darśanād iva vānara
4 balasya parimāṇaṃ ca dvāradurgakriyām api
gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca
5 yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān
saram ācakṣva tattvena sarvathā kuśalo hy asi
6 śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ
vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt
7 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ
8 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām
vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca
9 prahṛṣṭā muditā laṅkā mattadvipasamākulā
mahatī rathasaṃpūrṇā rakṣogaṇasamākulā
10 dṛḍhabaddhakavāṭāni mahāparighavanti ca
dvārāṇi vipulāny asyāś catvāri sumahānti ca
11 vapreṣūpalayantrāṇi balavanti mahānti ca
āgataṃ parasainyaṃ tais tatra pratinivāryate
12 dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ
śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ
13 sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ
maṇividrumavaidūryamuktāvicaritāntaraḥ
14 sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ
agādhā grāhavatyaś ca parikhā mīnasevitāḥ
15 dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ
yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ
16 trāyante saṃkramās tatra parasainyāgame sati
yantrais tair avakīryante parikhāsu samantataḥ
17 ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ
kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ
18 svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ
utthitaś cāpramattaś ca balānām anudarśane
19 laṅkā purī nirālambā devadurgā bhayāvahā
nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham
20 sthitā pāre samudrasya dūrapārasya rāghava
naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ
21 śailāgre racitā durgā sā pūr devapuropamā
vājivāraṇasaṃpūrṇā laṅkā paramadurjayā
22 parighāś ca śataghnyaś ca yantrāṇi vividhāni ca
śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ
23 ayutaṃ rakṣasām atra paścimadvāram āśritam
śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ
24 niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam
caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ
25 prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam
carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ
26 arbudaṃ rakṣasām atra uttaradvāram āśritam
rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ
27 śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam
yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām
28 te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ
dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ
29 yena kena tu mārgeṇa tarāma varuṇālayam
hateti nagarī laṅkāṃ vānarair avadhāryatām
30 aṅgado dvivido maindo jāmbavān panaso nalaḥ
nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava
31 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm
saprakārāṃ sabhavanām ānayiṣyanti maithilīm
32 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham
muhūrtena tu yuktena prasthānam abhirocaya


Next: Chapter 4