Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 4

1 śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ
tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ
2 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ
kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te
3 asmin muhūrte sugrīva prayāṇam abhirocaye
yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ
4 uttarā phalgunī hy adya śvas tu hastena yokṣyate
abhiprayāma sugrīva sarvānīkasamāvṛtāḥ
5 nimittāni ca dhanyāni yāni prādurbhavanti me
nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm
6 upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama
vijayaṃ samanuprāptaṃ śaṃsatīva manoratham
7 agre yātu balasyāsya nīlo mārgam avekṣitum
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
8 phalamūlavatā nīla śītakānanavāriṇā
pathā madhumatā cāśu senāṃ senāpate naya
9 dūṣayeyur durātmānaḥ pathi mūlaphalodakam
rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ
10 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ
abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam
11 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ
kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ
12 gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ
gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ
13 yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ
pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ
14 gandhahastīva durdharṣas tarasvī gandhamādanaḥ
yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ
15 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan
adhiruhya hanūmantam airāvatam iveśvaraḥ
16 aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ
sārvabhaumeṇa bhūteśo draviṇādhipatir yathā
17 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ
18 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
vyādideśa mahāvīryān vānarān vānararṣabhaḥ
19 te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ
guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā
20 tato vānararājena lakṣmaṇena ca pūjitaḥ
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam
21 śataiḥ śatasahasraiś ca koṭībhir ayutair api
vāraṇābhiś ca haribhir yayau parivṛtas tadā
22 taṃ yāntam anuyāti sma mahatī harivāhinī
23 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam
24 bhakṣayantaḥ sugandhīni madhūni ca phalāni ca
udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ
25 anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca
patantaś cotpatanty anye pātayanty apare parān
26 rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ
iti garjanti harayo rāghavasya samīpataḥ
27 purastād ṛṣabhho vīro nīlaḥ kumuda eva ca
pathānaṃ śodhayanti sma vānarair bahubhiḥ saha
28 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca
bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ
29 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ
sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm
30 koṭīśataparīvāraḥ kesarī panaso gajaḥ
arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati
31 suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ
sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ
32 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ
saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat
33 darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ
sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān
34 evaṃ te hariśārdūlā gacchanto baladarpitāḥ
apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam
35 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ
36 tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ
tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ
37 kapibhyām uhyamānau tau śuśubhate nararṣabhau
mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau
38 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā
uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān
39 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam
samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi
40 mahānti ca nimittāni divi bhūmau ca rāghava
śubhānti tava paśyāmi sarvāṇy evārthasiddhaye
41 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ
pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ
42 prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ
uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ
43 brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ
arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam
44 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ
pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām
45 vimale ca prakāśete viśākhe nirupadrave
nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām
46 nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate
mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā
47 saraṃ caitad vināśāya rākṣasānām upasthitam
kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam
48 prasannāḥ surasāś cāpo vanāni phalavanti ca
pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ
49 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho
devānām iva sainyāni saṃgrāme tārakāmaye
50 evam ārya samīkṣyaitān prīto bhavitum arhasi
iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt
51 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ
ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā
52 karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ
bhaumam antardadhe lokaṃ nivārya savituḥ prabhām
53 sā sma yāti divārātraṃ mahatī harivāhinī
hṛṣṭapramuditā senā sugrīveṇābhirakṣitā
54 vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ
mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata
55 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam
sahyaparvatam āsedur malayaṃ ca mahī dharam
56 kānanāni vicitrāṇi nadīprasravaṇāni ca
paśyann api yayau rāmaḥ sahyasya malayasya ca
57 campakāṃs tilakāṃś cūtān aśokān sinduvārakān
karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ
58 phalāny amṛtagandhīni mūlāni kusumāni ca
bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ
59 droṇamātrapramāṇāni lambamānāni vānarāḥ
yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ
60 pādapān avabhañjanto vikarṣantas tathā latāḥ
vidhamanto girivarān prayayuḥ plavagarṣabhāḥ
61 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ
anye vṛkṣān prapadyante prapatanty api cāpare
62 babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ
yathā kamalakedāraiḥ pakvair iva vasuṃdharā
63 mahendram atha saṃprāpya rāmo rājīvalocanaḥ
adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam
64 tataḥ śikharam āruhya rāmo daśarathātmajaḥ
kūrmamīnasamākīrṇam apaśyat salilāśayam
65 te sahyaṃ samatikramya malayaṃ ca mahāgirim
āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam
66 avaruhya jagāmāśu velāvanam anuttamam
rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ
67 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ
velām āsādya vipulāṃ rāmo vacanam abravīt
68 ete vayam anuprāptāḥ sugrīva varuṇālayam
ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā
69 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati
na cāyam anupāyena śakyas taritum arṇavaḥ
70 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha
yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt
71 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ
rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā
72 saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane
svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet
gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ
73 rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ
senāṃ nyaveśayat tīre sāgarasya drumāyute
74 virarāja samīpasthaṃ sāgarasya tu tad balam
madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ
75 velāvanam upāgamya tatas te haripuṃgavāḥ
viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ
76 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī
vāyuvegasamādhūtaṃ paśyamānā mahārṇavam
77 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam
paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ
78 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye
candrodaye samādhūtaṃ praticandrasamākulam
79 caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ
dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam
80 avagāḍhaṃ mahāsattair nānāśailasamākulam
durgaṃ drugam amārgaṃ tam agādham asurālayam
81 makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ
utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ
82 agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam
surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā
83 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam
sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata
84 saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā
tādṛgrūpe sma dṛśyete tārā ratnasamākule
85 samutpatitameghasya vīcci mālākulasya ca
viśeṣo na dvayor āsīt sāgarasyāmbarasya ca
86 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ
ūrmayaḥ sindhurājasya mahābherya ivāhave
87 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā
utpatantam iva kruddhaṃ yādogaṇasamākulam
88 dadṛśus te mahātmāno vātāhatajalāśayam
aniloddhūtam ākāśe pravalgatam ivormibhiḥ
bhrāntormijalasaṃnādaṃ pralolam iva sāgaram


Next: Chapter 5