Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 5

1 sā tu nīlena vidhivat svārakṣā susamāhitā
sāgarasyottare tīre sādhu senā niveśitā
2 maindaś ca dvividhaś cobhau tatra vānarapuṃgavau
viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam
3 niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ
pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt
4 śokaś ca kila kālena gacchatā hy apagacchati
mama cāpaśyataḥ kāntām ahany ahani vardhate
5 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca
etad evānuśocāmi vayo 'syā hy ativartate
6 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa
tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ
7 tan me dahati gātrāṇi viṣaṃ pītam ivāśaye
hā nātheti priyā sā māṃ hriyamāṇā yad abravīt
8 tadviyogendhanavatā taccintāvipulārciṣā
rātriṃ divaṃ śarīraṃ me dahyate madanāgninā
9 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā
kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet
10 bahv etat kāmayānasya śakyam etena jīvitum
yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau
11 kedārasyeva kedāraḥ sodakasya nirūdakaḥ
upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām
12 kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām
vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam
13 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam
īṣadunnamya pāsyāmi rasāyanam ivāturaḥ
14 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau
kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ
15 sā nūnam asitāpāṅgī rakṣomadhyagatā satī
mannāthā nāthahīneva trātāraṃ nādhigacchati
16 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati
vidhūya jaladān nīlāñ śaśilekhā śaratsv iva
17 svabhāvatanukā nūnaṃ śokenānaśanena ca
bhūyas tanutarā sītā deśakālaviparyayāt
18 kadā nu rākṣasendrasya nidhāyorasi sāyakān
sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ
19 kadā nu khalu māṃ sādhvī sītāmarasutopamā
sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam
20 kadā śokam imaṃ ghoraṃ maithilī viprayogajam
sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā
21 evaṃ vilapatas tasya tatra rāmasya dhīmataḥ
dinakṣayān mandavapur bhāskaro 'stam upāgamat
22 āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata
smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ


Next: Chapter 6