Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 6

1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham
rākṣasendro hanumatā śakreṇeva mahātmanā
abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ
2 dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī
tena vānaramātreṇa dṛṣṭā sītā ca jānakī
3 prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ
āvilā ca purī laṅkā sarvā hanumatā kṛtā
4 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram
ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet
5 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ
tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ
6 trividhāḥ puruṣā loke uttamādhamamadhyamāḥ
teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham
7 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye
mitrair vāpi samānārthair bāndhavair api vā hitaiḥ
8 sahito mantrayitvā yaḥ karmārambhān pravartayet
daive ca kurute yatnaṃ tam āhuḥ puruṣottamam
9 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ
ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram
10 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam
kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ
11 yatheme puruṣā nityam uttamādhamamadhyamāḥ
evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ
12 aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā
mantriṇo yatra nirastās tam āhur mantram uttamam
13 bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye
punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ
14 anyonyamatim āsthāya yatra saṃpratibhāṣyate
na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate
15 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ
kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama
16 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ
rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ
17 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham
tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ
18 asminn evaṃgate kārye viruddhe vānaraiḥ saha
hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama


Next: Chapter 7