Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 7

1 ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ
ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram
2 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam
sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān
3 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ
sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ
4 sa maheśvarasakhyena ślāghamānas tvayā vibho
nirjitaḥ samare roṣāl lokapālo mahābalaḥ
5 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca
tvayā kailāsaśikharād vimānam idam āhṛtam
6 mayena dānavendreṇa tvadbhayāt sakhyam icchatā
duhitā tava bhāryārthe dattā rākṣasapuṃgava
7 dānavendro madhur nāma vīryotsikto durāsadaḥ
vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ
8 nirjitās te mahābāho nāgā gatvā rasātalam
vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ
9 akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ
tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho
10 svabalaṃ samupāśritya nītā vaśam ariṃdama
māyāś cādhigatās tatra bahavo rākṣasādhipa
11 śūrāś ca balavantaś ca varuṇasya sutā raṇe
nirjitās te mahābāho caturvidhabalānugāḥ
12 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam
avagāhya tvayā rājan yamasya balasāgaram
13 jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ
suyuddhena ca te sarve lokās tatra sutoṣitāḥ
14 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ
āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ
15 teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe
prasahya te tvayā rājan hatāḥ paramadurjayāḥ
16 rājan nāpad ayukteyam āgatā prākṛtāj janāt
hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam


Next: Chapter 8