Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 8

1 tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ
abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā
2 devadānavagandharvāḥ piśācapatagoragāḥ
na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe
3 sarve pramattā viśvastā vañcitāḥ sma hanūmatā
na hi me jīvato gacchej jīvan sa vanagocaraḥ
4 sarvāṃ sāgaraparyantāṃ saśailavanakānanām
karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān
5 rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara
nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam
6 abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ
idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam
7 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca
śrīmato rākṣasendrasya vānarendrapradharṣaṇam
8 asmin muhūrte hatvaiko nivartiṣyāmi vānarān
praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam
9 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ
pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam
10 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā
rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe
11 adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam
āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm
12 kaumbhakarṇis tato vīro nikumbho nāma vīryavān
abravīt paramakurddho rāvaṇaṃ lokarāvaṇam
13 sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ
aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam
14 tato vajrahanur nāma rākṣasaḥ parvatopamaḥ
kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt
15 svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ
eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān
16 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm
aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam
sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram


Next: Chapter 9