Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 9

1 tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ
suptaghno yajñakopaś ca mahāpārśvo mahoaraḥ
2 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
indrajic ca mahātejā balavān rāvaṇātmajaḥ
3 prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ
dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ
4 parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān
cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān
5 pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ
abruvan rāvaṇaṃ sarve pradīptā iva tejasā
6 adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam
kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā
7 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ
abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān
8 apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate
tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ
9 pramatteṣv abhiyukteṣu daivena prahateṣu ca
vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ
10 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam
jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha
11 samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim
kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ
12 balāny aparimeyāni vīryāṇi ca niśācarāḥ
pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana
13 kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā
ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ
14 kharo yady ativṛttas tu rāmeṇa nihato raṇe
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam
15 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet
āhṛtā sā parityājyā kalahārthe kṛte na kim
16 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā
vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī
17 yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām
purīṃ dārayate bāṇair dīyatām asya maithilī
18 yāvat sughorā mahatī durdharṣā harivāhinī
nāvaskandati no laṅkāṃ tāvat sītā pradīyatām
19 vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ
rāmasya dayitā patnī na svayaṃ yadi dīyate
20 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama
hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī
21 purā śaratsūryamarīcisaṃnibhān; navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ
sṛjaty amoghān viśikhān vadhāya te; pradīyatāṃ dāśarathāya maithilī
22 tyajasva kopaṃ sukhadharmanāśanaṃ; bhajasva dharmaṃ ratikīrtivardhanam
prasīda jīvema saputrabāndhavāḥ; pradīyatāṃ dāśarathāya maithilī


Next: Chapter 10