Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 10

1 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam
abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ
2 vaset saha sapatnena kruddhenāśīviṣeṇa vā
na tu mitrapravādena saṃvasec chatrusevinā
3 jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa
hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā
4 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa
jñātayo hy avamanyante śūraṃ paribhavanti ca
5 nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ
pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ
6 śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit
pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama
7 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ
ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ
8 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ
kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ
9 vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ
vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam
10 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ
aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ
11 anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara
asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam
12 ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ
utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ
13 abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ
antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam
14 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi
idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava
15 sunītaṃ hitakāmena vākyam uktaṃ daśānana
na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ
16 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
17 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā
na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā
18 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ
na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ
19 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
kālābhipannā sīdanti yathā vālukasetavaḥ
20 ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām
svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā
21 nivāryamāṇasya mayā hitaiṣiṇā; na rocate te vacanaṃ niśācara
parītakālā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam


Next: Chapter 11