Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 11

1 ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ
ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ
2 taṃ meruśikharākāraṃ dīptām iva śatahradām
gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ
3 tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ
vānaraiḥ saha durdharṣaś cintayām āsa buddhimān
4 cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha
hanūmatpramukhān sarvān idaṃ vacanam uttamam
5 eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ
rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ
6 sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ
sālān udyamya śailāṃś ca idaṃ vacanam abruvan
7 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām
nipatantu hatāś caite dharaṇyām alpajīvitāḥ
8 teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ
uttaraṃ tīram āsādya khastha eva vyatiṣṭhata
9 uvāca ca mahāprājñaḥ svareṇa mahatā mahān
sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ
10 rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ
tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ
11 tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam
ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā
12 tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam
sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ
13 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ
ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham
14 so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ
tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ
15 sarvalokaśaraṇyāya rāghavāya mahātmane
nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam
16 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ
lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt
17 rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ
caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ
18 rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam
tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara
19 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ
prahartuṃ māyayā channo viśvaste tvayi rāghava
20 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha
rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ
21 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ
vākyajño vākyakuśalaṃ tato maunam upāgamat
22 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ
samīpasthān uvācedaṃ hanūmatpramukhān harīn
23 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati
vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam
24 suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā
samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā
25 ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ
sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ
26 ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava
ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā
27 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ
parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca
28 tasmād ekaikaśas tāvad bruvantu sacivās tava
hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ
29 ity ukte rāghavāyātha matimān aṅgado 'grataḥ
vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ
30 śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi
viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ
31 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ
praharanti ca randhreṣu so 'narthaḥ sumahān bhavet
32 arthānarthau viniścitya vyavasāyaṃ bhajeta ha
guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet
33 yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam
guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa
34 śarabhas tv atha niścitya sārthaṃ vacanam abravīt
kṣipram asmin naravyāghra cāraḥ pratividhīyatām
35 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā
parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ
36 jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ
vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam
37 baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ
adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam
38 tato maindas tu saṃprekṣya nayāpanayakovidaḥ
vākyaṃ vacanasaṃpanno babhāṣe hetumattaram
39 vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ
pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara
40 bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi
yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha
41 atha saṃskārasaṃpanno hanūmān sacivottamaḥ
uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu
42 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam
atiśāyayituṃ śakto bṛhaspatir api bruvan
43 na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ
vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt
44 arthānarthanimittaṃ hi yad uktaṃ sacivais tava
tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate
45 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate
sahasā viniyogo hi doṣavān pratibhāti me
46 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava
arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate
47 adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ
vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati
48 sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā
puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api
49 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi
yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ
50 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti
yad uktam atra me prekṣā kā cid asti samīkṣitā
51 pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ
tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam
52 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai
antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam
53 na tv asya bruvato jātu lakṣyate duṣṭabhāvatā
prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ
54 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati
na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ
55 ākāraś chādyamāno 'pi na śakyo vinigūhitum
balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām
56 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara
saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam
57 udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam
vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam
58 rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ
etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ
59 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati
tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara


Next: Chapter 12