Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 12

1 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha
pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam
2 mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam
śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ
3 mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana
doṣo yady api tasya syāt satām etad agarhitam
4 rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ
pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ
5 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe
yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ
6 mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam
anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ
7 tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava
vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ
8 sa sugrīvasya tad vākyayṃ rāmaḥ śrutvā vimṛśya ca
tataḥ śubhataraṃ vākyam uvāca haripuṃgavam
9 suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ
sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana
10 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān
aṅgulyagreṇa tān hanyām icchan harigaṇeśvara
11 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
12 sa hi taṃ pratijagrāha bhāryā hartāram āgatam
kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ
13 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā
śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā
14 baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam
na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata
15 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ
ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā
16 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati
svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam
17 vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ
ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ
18 evaṃ doṣo mahān atra prapannānām arakṣaṇe
asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam
19 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam
dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye
20 sakṛd eva prapannāya tavāsmīti ca yācate
abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama
21 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā
vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam
22 tatas tu sugrīvavaco niśamya tad; dharīśvareṇābhihitaṃ nareśvaraḥ
vibhīṣaṇenāśu jagāma saṃgamaṃ; patatrirājena yathā puraṃdaraḥ


Next: Chapter 13