Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 13

1 rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ
khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha
2 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ
pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ
3 abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ
dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam
4 anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ
bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ
5 parityaktā mayā laṅkā mitrāṇi ca dhanāni ca
bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca
6 rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe
kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm
7 iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam
abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya
8 tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam
rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada
9 evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam
madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt
10 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ
pracukruśur mahānādān sādhu sādhv iti cābruvan
11 abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam
kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam
12 upāyair abhigacchāmo yathā nadanadīpatim
tarāma tarasā sarve sasainyā varuṇālayam
13 evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ
samudraṃ rāghavo rājā śaraṇaṃ gantum arhati
14 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ
kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ
15 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā
prakṛtyā dharmaśīlasya rāghavasyāpy arocata
16 sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram
satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha
17 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate
brūhi tvaṃ sahasugrīvas tavāpi yadi rocate
18 sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ
ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām
19 evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau
samudācāra saṃyuktam idaṃ vacanam ūcatuḥ
20 kimarthaṃ no naravyāghra na rociṣyati rāghava
vibhīṣaṇena yat tūktam asmin kāle sukhāvaham
21 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye
laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ
22 vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ
alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām
23 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ
saṃviveśa tadā rāmo vedyām iva hutāśanaḥ


Next: Chapter 14