Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 14

1 tasya rāmasya suptasya kuśāstīrṇe mahītale
niyamād apramattasya niśās tisro 'ticakramuḥ
2 na ca darśayate mandas tadā rāmasya sāgaraḥ
prayatenāpi rāmeṇa yathārham abhipūjitaḥ
3 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ
samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam
4 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa
avalepaṃ samudrasya na darśayati yat svayam
5 praśamaś ca kṣamā caiva ārjavaṃ priyavāditā
asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ
6 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram
7 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ
prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani
8 adya madbāṇanirbhinnair makarair makarālayam
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ
9 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha
bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa
10 saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ
adya yuddhena mahatā samudraṃ pariśoṣaye
11 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ
asamarthaṃ vijānāti dhik kṣamām īdṛśe jane
12 cāpam ānaya saumitre śarāṃś cāśīviṣopamān
adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram
13 velāsu kṛtamaryādaṃ sahasormisamākulam
nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam
14 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ
babhūva rāmo durdharṣo yugāntāgnir iva jvalan
15 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat
mumoca viśikhān ugrān vajrāṇīva śatakratuḥ
16 te jvalanto mahāvegās tejasā sāyakottamāḥ
praviśanti samudrasya salilaṃ trastapannagam
17 tato vegaḥ samudrasya sanakramakaro mahān
saṃbabhūva mahāghoraḥ samārutaravas tadā
18 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ
sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ
19 vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ
dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ
20 ūrmayaḥ sindhurājasya sanakramakarās tadā
vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ
21 āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ
udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ


Next: Chapter 15