Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 15

1 tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ
udayan hi mahāśailān meror iva divākaraḥ
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata
2 snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ
raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ
3 sāgaraḥ samatikramya pūrvam āmantrya vīryavān
abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam
4 pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ
svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ
5 tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ
vikāras tu bhaved rādha etat te pravadāmy aham
6 na kāmān na ca lobhād vā na bhayāt pārthivātmaja
grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana
7 vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā
grāhā na prahariṣyanti yāvat senā tariṣyati
8 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ
pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ
9 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ
tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā
10 evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ
abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ
11 ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye
pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ
12 mama mātur varo datto mandare viśvakarmaṇā
aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā
13 na cāpy aham anukto vai prabrūyām ātmano guṇān
kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ
14 tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ
abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ
15 te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ
babhañjur vānarās tatra pracakarṣuś ca sāgaram
16 te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ
kuṭajair arjunais tālais tikalais timiśair api
17 bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ
cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan
18 samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ
indraketūn ivodyamya prajahrur harayas tarūn
19 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam
samutpatitam ākāśam apāsarpat tatas tataḥ
20 daśayojanavistīrṇaṃ śatayojanam āyatam
nalaś cakre mahāsetuṃ madhye nadanadīpateḥ
21 śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām
babhūva tumulaḥ śabdas tadā tasmin mahodadhau
22 sa nalena kṛtaḥ setuḥ sāgare makarālaye
śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare
23 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
24 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam
dadṛśuḥ sarvabhūtāni sāgare setubandhanam
25 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām
badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ
26 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ
aśobhata mahāsetuḥ sīmanta iva sāgare
27 tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ
pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha
28 agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ
jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ
29 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ
salile prapatanty anye mārgam anye na lebhire
ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ
30 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam
bhīmam antardadhe bhīmā tarantī harivāhinī
31 vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā
tīre niviviśe rājñā bahumūlaphalodake
32 tad adbhutaṃ rāghava karma duṣkaraṃ; samīkṣya devāḥ saha siddhacāraṇaiḥ
upetya rāmaṃ sahitā maharṣibhiḥ; samabhyaṣiñcan suśubhair jalaiḥ pṛthak
33 jayasva śatrūn naradeva medinīṃ; sasāgarāṃ pālaya śāśvatīḥ samāḥ
itīva rāmaṃ naradevasatkṛtaṃ; śubhair vacobhir vividhair apūjayan


Next: Chapter 16