Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 17

1 tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam
niśamya rāvaṇo rājā pratyabhāṣata sāraṇam
2 yadi mām abhiyuñjīran devagandharvadānavāḥ
naiva sītāṃ pradāsyāmi sarvalokabhayād api
3 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam
pratipradānam adyaiva sītāyāḥ sādhu manyase
ko hi nāma sapatno māṃ samare jetum arhati
4 ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ
āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram
bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā
5 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ
paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca
dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ
6 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam
ālokya rāvaṇo rājā paripapraccha sāraṇam
7 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ
ke pūrvam abhivartante mahotsāhāḥ samantataḥ
8 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ
9 sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ
ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ
10 eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ
11 yasya ghoṣeṇa mahatā saprākārā satoraṇā
laṅkā pravepate sarvā saśailavanakānanā
12 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ
13 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān
laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate
14 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ
sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ
15 yasya lāṅgūlaśabdena svanantīva diśo daśa
eṣa vānararājena surgrīveṇābhiṣecitaḥ
yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge
16 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca
utthāya ca vijṛmbhante krodhena haripuṃgavāḥ
17 ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ
aṣṭau śatasahasrāṇi daśakoṭiśatāni ca
18 ya enam anugacchanti vīrāś candanavāsinaḥ
eṣa āśaṃsate laṅkāṃ svenānīkena marditum
19 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ
buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ
20 tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ
vibhajan vānarīṃ senām anīkāni praharṣayan
21 yaḥ purā gomatītīre ramyaṃ paryeti parvatam
nāmnā saṃkocano nāma nānānagayuto giriḥ
22 tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ
yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati
23 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
24 adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
25 yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ
nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā
26 vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam
rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ
27 śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ
parivāryānugacchanti laṅkāṃ marditum ojasā
28 yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ
na ca saṃvijate mṛtyor na ca yūthād vidhāvati
29 mahābalo vītabhayo ramyaṃ sālveya parvatam
rājan satatam adhyāste śarabho nāma yūthapaḥ
30 etasya balinaḥ sarve vihārā nāma yūthapāḥ
rājañ śatasahasrāṇi catvāriṃśat tathaiva ca
31 yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati
madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ
32 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān
ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām
33 eṣa parvatam adhyāste pāriyātram anuttamam
yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ
34 enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate
yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ
35 yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan
sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ
36 eṣa dardarasaṃkāśo vinato nāma yūthapaḥ
pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm
37 ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ
tvām āhvayati yuddhāya krathano nāma yūthapaḥ
38 yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ
gavayo nāma tejasvī tvāṃ krodhād abhivartate
39 enaṃ śatasahasrāṇi saptatiḥ paryupāsate
eṣa āśaṃsate laṅkāṃ svenānīkena marditum
40 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ
yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate


Next: Chapter 18