Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 18

1 tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān
rāghavārthe parākrāntā ye na rakṣanti jīvitam
2 snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
3 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ
pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ
4 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ
drumān udyamya sahitā laṅkārohaṇatatparāḥ
5 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām
ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya
6 nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi
asitāñ janasaṃkāśān yuddhe satyaparākramān
7 nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān
asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ
8 parvateṣu ca ye ke cid viṣameṣu nadīṣu ca
ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ
9 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ
parjanya iva jīmūtaiḥ samantāt parivāritaḥ
10 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban
sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ
11 yavīyān asya tu bhrātā paśyainaṃ parvatopamam
bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame
12 sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ
praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ
13 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā
devāsure jāmbavatā labdhāś ca bahavo varāḥ
14 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ
muñcanti vipulākārā na mṛtyor udvijanti ca
15 rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ
etasya sainye bahavo vicaranty agnitejasaḥ
16 yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam
prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam
17 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ
balena balasaṃpanno rambho nāmaiṣa yūthapaḥ
18 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate
ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam
19 yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate
śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ
20 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā
parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ
yasya vikramamāṇasya śakrasyeva parākramaḥ
21 eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā
purā devāsure yuddhe sāhyārthaṃ tridivaukasām
22 yasya vaiśravaṇo rājā jambūm upaniṣevate
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām
23 vihārasukhado nityaṃ bhrātus te rākṣasādhipa
tatraiṣa vasati śrīmān balavān vānararṣabhaḥ
yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ
24 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
25 yo gaṅgām anu paryeti trāsayan hastiyūthapān
hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran
26 eṣa yūthapatir netā gacchan giriguhāśayaḥ
harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu
27 uśīra bījam āśritya parvataṃ mandaropamam
ramate vānaraśreṣṭho divi śakra iva svayam
28 enaṃ śatasahasrāṇāṃ sahasram abhivartate
eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ
29 vātenevoddhataṃ meghaṃ yam enam anupaśyasi
vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ
30 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam
31 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam
parivāryābhivartante laṅkāṃ marditum ojasā
32 bhramarācaritā yatra sarvakāmaphaladrumāḥ
yaṃ sūryatulyavarṇābham anuparyeti parvatam
33 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ
34 tatraiṣa ramate rājan ramye kāñcanaparvate
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ
35 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ
teṣāṃ madhye girivaras tvam ivānagha rakṣasām
36 tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ
nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ
37 siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ
sarve vaiśvanarasamā jvalitāśīviṣopamāḥ
38 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ
mahāparvatasaṃkāśā mahājīmūtanisvanāḥ
39 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān
nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
40 gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ
ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ
41 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ
na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ
42 sarve mahārāja mahāprabhāvāḥ; sarve mahāśailanikāśakāyāḥ
sarve samarthāḥ pṛthivīṃ kṣaṇena; kartuṃ pravidhvastavikīrṇaśailām


Next: Chapter 19