Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 19

1 sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam
balam ālokayan sarvaṃ śuko vākyam athābravīt
2 sthitān paśyasi yān etān mattān iva mahādvipān
nyagrodhān iva gāṅgeyān sālān haimavatīn iva
3 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ
daityadānavasaṃkāśā yuddhe devaparākramāḥ
4 eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca
tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca
5 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā
harayo devagandharvair utpannāḥ kāmarūpiṇaḥ
6 yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau
maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi
7 brahmaṇā samanujñātāv amṛtaprāśināv ubhau
āśaṃsete yudhā laṅkām etau marditum ojasā
8 yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau
sumukho vimukhaś caiva mṛtyuputrau pituḥ samau
9 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram
yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ
10 eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho
enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam
11 jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ
hanūmān iti vikhyāto laṅghito yena sāgaraḥ
12 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ
anivāryagatiś caiva yathā satatagaḥ prabhuḥ
13 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ
triyojanasahasraṃ tu adhvānam avatīrya hi
14 ādityam āhariṣyāmi na me kṣut pratiyāsyati
iti saṃcintya manasā puraiṣa baladarpitaḥ
15 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ
anāsādyaiva patito bhāskarodayane girau
16 patitasya kaper asya hanur ekā śilātale
kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai
17 satyam āgamayogena mamaiṣa vidito hariḥ
nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum
18 eṣa āśaṃsate laṅkām eko marditum ojasā
yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ
19 ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ
yasmin na calate dharmo yo dharmaṃ nātivartate
20 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet
21 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ
sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate
22 yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ
viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ
23 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ
naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ
24 amarṣī durjayo jetā vikrānto buddhimān balī
rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ
25 na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati
eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān
26 yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati
rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ
27 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ
tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate
28 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam
sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam
29 tejasā yaśasā buddhyā jñānenābhijanena ca
yaḥ kapīn ati babhrāja himavān iva parvatān
30 kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām
durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ
31 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā
kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā
32 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam
sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ
33 evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca
sugrīvo vānarendras tvāṃ yuddhārtham abhivartate
34 imāṃ mahārājasamīkṣya vāhinīm; upasthitāṃ prajvalitagrahopamām
tataḥ prayatnaḥ paramo vidhīyatāṃ; yathā jayaḥ syān na paraiḥ parājayaḥ


Next: Chapter 20