Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 20

1 śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān
samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam
2 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam
sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam
3 kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ
bhartsayām āsa tau vīrau kathānte śukasāraṇau
4 adhomukhau tau praṇatāv abravīc chukasāraṇau
roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ
5 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ
vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ
6 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām
ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam
7 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ
sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate
8 gṛhīto vā na vijñāto bhāro jñānasya vochyate
īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham
9 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ
yasya me śāsato jihvā prayacchati śubhāśubham
10 apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ
rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ
11 hanyām aham imau pāpau śatrupakṣapraśaṃsakau
yadi pūrvopakārair me na krodho mṛdutāṃ vrajet
12 apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama
na hi vāṃ hantum icchāmi smarann upakṛtāni vām
hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau
13 evam uktau tu savrīḍau tāv ubhau śukasāraṇau
rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau
14 abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram
upasthāpaya śīghraṃ me cārān nītiviśāradān
15 tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt
upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā
16 tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ
cārān pratyayikāñ śūrān bhaktān vigatasādhvasān
17 ito gacchata rāmasya vyavasāyaṃ parīkṣatha
mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ
18 kathaṃ svapiti jāgarti kim anyac ca kariṣyati
vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ
19 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ
yuddhe svalpena yatnena samāsādya nirasyate
20 cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram
kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ
21 te suvelasya śailasya samīpe rāmalakṣmaṇau
pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau
22 te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ
vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā
23 vānarair arditās te tu vikrāntair laghuvikramaiḥ
punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ
24 tato daśagrīvam upasthitās te; cārā bahirnityacarā niśācarāḥ
gireḥ suvelasya samīpavāsinaṃ; nyavedayan bhīmabalaṃ mahābalāḥ


Next: Chapter 21