Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 21

1 tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
2 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt
3 ayathāvac ca te varṇo dīnaś cāsi niśācara
nāsi kac cid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ
4 iti tenānuśiṣṭas tu vācaṃ mandam udīrayat
tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ
5 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ
vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ
6 nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate
sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ
7 praviṣṭamātre jñāto 'haṃ bale tasminn acārite
balād gṛhīto bahubhir bahudhāsmi vidāritaḥ
8 jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam
pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ
9 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam
rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ
10 haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ
rāghaveṇa paritrāto jīvāmi ha yadṛcchayā
11 eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam
dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ
12 garuḍavyūham āsthāya sarvato haribhir vṛtaḥ
māṃ visṛjya mahātejā laṅkām evābhivartate
13 purā prākāram āyāti kṣipram ekataraṃ kuru
sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām
14 manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ
śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ
15 yadi māṃ pratiyudhyeran devagandharvadānavāḥ
naiva sītāṃ pradāsyāmi sarvalokabhayād api
16 evam uktvā mahātejā rāvaṇaḥ punar abravīt
cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ
17 kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ
kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa
18 tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam
avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā
19 athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ
idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau
20 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ
gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ
21 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ
kadanaṃ yasya putreṇa kṛtam ekena rakṣasām
22 suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān
saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ
23 sumukho durmukhaś cātra vegadarśī ca vānaraḥ
mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā
24 putro hutavahasyātha nīlaḥ senāpatiḥ svayam
anilasya ca putro 'tra hanūmān iti viśrutaḥ
25 naptā śakrasya durdharṣo balavān aṅgado yuvā
maindaś ca dvividaś cobhau balināv aśvisaṃbhavau
26 putrā vaivasvatasyātra pañcakālāntakopamāḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
27 śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau
varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ
28 viśvakarmasuto vīro nalaḥ plavagasattamaḥ
vikrānto vegavān atra vasuputraḥ sudurdharaḥ
29 daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām
śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe
30 putro daśarathasyaiṣa siṃhasaṃhanano yuvā
dūṣaṇo nihato yena kharaś ca triśirās tathā
31 nāsti rāmasya sadṛśo vikrame bhuvi kaś cana
virādho nihato yena kabandhaś cāntakopamaḥ
32 vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau
janasthānagatā yena tāvanto rākṣasā hatāḥ
33 lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ
yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ
34 rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ
parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ
35 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam
suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ


Next: Chapter 22